________________
___ * अपरमताऽस्वरसबीजाऽऽवेदनम् * || मेवेति केत्तित् । तन, अझनाद्यभावाऽकालीनचाक्षुषं प्रति स्वसंस्कृतचक्षु:संयोगसम्बन्धेनाज
नादर्हेतुत्वस्यौचित्यादिरापरे । तथा च न तत्र व्यभिचार इति चेत् ? न, एवं सति नानाकार्यकारणभावकल्प महागौरवात् ।
= = = = == जयलवा *======
तन्नेति । 'अपरे' इत्यनेना स्याऽन्वयः । दर्शितकेचिन्मताऽयुक्तत्वे हेतुमाविष्कुर्वन्ति । अञ्जनायभावाऽकालीनचाक्षुषं || = अञ्जनायव्यवहितोत्तरकालीनचाक्षुषत्वावच्छिन्नं प्रति स्वसंयुक्तचक्षुःसंयोगसम्बन्धेनेति । स्वपदेनाऽअनादे: ग्रहणम् । तत्संयुक्त| स्य चक्षुषः संयोगो यस्मिन् घटादिविषयदेशे तत्रोक्तसम्बन्धेनाऽअनादेः सत्त्वं तत्रैव च विषयतासम्बन्धेन घटादिचाक्षुषस्या
अनाद्यव्यवहितोत्तरकालीनस्याऽञ्जनादिसंस्कृतचक्षुः समवेतस्य सत्वमिति कार्यकारणसामानाधिकरण्योपपत्निः । अञ्जनादेहेतुत्वस्यौचित्यादिति । कारणतावच्छेदकधर्मलाघवादीचित्यं भावनीयम, अञ्जनादिसंस्कृतचक्षुष्ट्वाऽपेक्षयाऽजनत्वादेलाचादिति । 'अपरे' इत्यनेन स्वाऽस्वरसोद्भावनं कृतम्, धर्मगौरवस्येव सम्बन्धगौरवस्याऽपि सदोषत्वात्, चक्षुषः कारणतावच्छेदककोटिप्रविष्टत्वेना:न्यधासियापत्ते, विनिगमनाविरहाच ।
तथा चेति । आलोकस्येवाऽअनादेरपि चाक्षुषजनने चक्षुषः पृथक् सहकारित्वाऽभ्युपगमाचेति । चशब्देन नरनाम. || सेन्द्रियजन्यप्रत्यक्षं प्रति तादात्म्येन तमसः समवायेन तमस्त्वादेश्च हेतुत्वाऽभ्युगमोऽत्र समुच्चीयते । न तत्र व्यभिचारः इनि ।
अञ्जनादिसंस्कृतचक्षुषां मनुष्यतस्करादीनां बहलत मेऽपि तमसि घटादीनां चाक्षुषे न व्यतिरेकन्यभिचारो न वाऽस्मदीयतामसेन्द्रियेणाऽन्धकारस्थघटादिप्रत्यक्षेऽन्वयन्यभिचार इति तामसेन्द्रियवादिनोऽभिप्रायः ।
प्रकरणकार: तामसेन्द्रियवादिमतं निरस्यति - नेति । एवं सतीति । अतिरिक्ततामसेन्द्रियाऽभ्युपगमे सतीति । नाना| कार्यकारणभावकल्पने महागौरचादिति । चक्षुःसन्त्रिकर्षाऽव्यवहितोत्तरकालीनप्रत्यक्ष प्रति चक्षुःसन्निकर्षस्य कारणत्वं, तामसंन्द्रिय
सनिकर्षा व्यवहितोत्तरकालिकप्रत्यक्ष प्रति तामससन्निकर्षस्य कारणत्वं, विषयतासम्बन्धेन नरतामसेन्द्रियजन्यप्रत्यक्षं प्रति तादात्म्येन | तमसः समवायेन तमस्त्वादेश्च कारणत्वं, आलोकाइभावाऽकालीनचाक्षुषोदये आलोकस्याऽअनाद्यभावाऽकालिकचाक्षुषोदये चार
अनादेः चक्षुःसहकारिकारणत्वं, तम:संयुक्तद्रव्यप्रत्यक्षं प्रति च तमःसंयोगावच्छेदकावच्छिन्नतामससंयोगस्य कारणत्वमित्याद्यनेकविधकार्यकारणकल्पने महागौरवादित्यर्थः । न च तस्य फलमुखत्वेनाऽदोषत्वमिति वाच्यम्, तामसेन्द्रियकल्पनाऽविनाभाविनः तस्य पूर्वमेवोपस्थिते:फलमुखत्वाऽयोगात् ।।
किच, भित्त्यादेः पुरोवर्येकभागावच्छेदेनाऽलोकसंयोगबनोऽपरपुरोवर्तिभागावच्छेदेन च तम:संयोगवतः चक्षुःतामसेन्द्रियसंयोगाभ्यां युगपद्ग्रहणानुपपत्तिः, बहिरिन्द्रियद्यजन्यलौकिकसाक्षात्कारविषयताया युगपद् बहिरिन्द्रियद्वयजन्यत्वाऽयोगात् । न च क्रमिकत्वमेव तज्ज्ञानयोः, योगापद्यप्रत्ययस्य शतपत्रशतपत्रीवेधन्यतिकरण भ्रमत्वादिति बक्तव्यम्, तम:संयोगावच्छेदका
= - = - =चक्षु ही कारण है ऐसा कार्य-कारणभाव मानने पर अंजनादि कारणतावच्छेदक धर्म के घटक होने से कारणतावच्छेदक ही बनेगे, न कि कारण । अतः अंजनादिसंस्कृत आँख से चौर आदि को अन्धकार में आलोकाऽकालिक घटादिविषयक चाक्षुप प्रत्यक्ष हो सकता है।" - मगर अन्य विद्वानों का उक्त मत के प्रतिवाद में यह कहना है कि → “आलोकाऽकालीन द्रव्यचाक्षुप के प्रति अंजनादिसंस्कृत चक्षु को कारण मानने पर कारणतावच्छेदक धर्म अंजनादिसंस्कृतचक्षुटव होगा जो गुरुतर है। इसकी अपेक्षा अंजनायभावाऽकालीन चाक्षुप के प्रति स्वसंस्कृतचक्षुसंयोग सम्बन्ध से अंजनादि को ही हेतु मानना उचित है, क्योंकि तब कारणताअवच्छेदक धर्म अंजनत्व आदि बनेगा जो अंजनादिसंस्कृतचक्षुष्ट्य की अपेक्षा लघुतर है" -। उक्त मत-मतान्तर के बारे में अधिक चर्चा करना हम तामसेन्द्रियादी को यहाँ उचित नहीं लगता है। मगर हमारा आशय यह है 'अंजनादि भी आलोक की भाँति चाक्षुष के प्रति चक्षु का सहकारी कारण है एवं नरतामसेन्द्रियजन्यसाक्षात्कार के प्रति तादात्म्य सम्बन्ध से अन्धकार तथा समवाय सम्बन्ध से अन्धकारव जाति कारण है' ऐसा मानने पर व्यतिरेक व्यभिचार दोष का अवकाश नहीं है।
ॐ तामसेन्द्रियपदा में महागौरत - उत्तरपक्ष ॐ उत्तरपक्ष :- नवं. इति । तामसेन्द्रियवादी का उक्त कयन मान्य नहीं हो सकता है, क्योंकि ऐसा मानने पर अनेक कार्य-कारणभाव के अंगीकार का महागौरव होता है। वह इस तरह . (१) अन्धकारसंयोगावच्छेदकावच्छिन्न तामसेन्द्रियसंयोग |१. अनादिसंस्कृतमधु: पदेना व बहुव्रीहिसमाराश्रयणानादातरकरादिग्रहणमभिममिति पेयम् ।