________________
* पट्टाभिराममतयोतनम्
३६०
बहिरिन्द्रियजन्यज्ञाने उपनीतस्य विशेषणत्वमेव मानसे तु विशेष्यत्वमपीत्यादी परेणाऽपि स्वभावस्याऽवश्यमाश्रितत्वात् ।
ॐ जयलता
साहादानतिक्रमात् क्वचित् कदाचित् कस्यचित्प्राधान्यं तदितरेषाञ्चाऽप्राधान्यमित्यन्यदेतत् । नैतावतैवैकान्तवादाऽभ्युपगमः, | तदितरसापेक्षत्वेनैकान्तवादप्रच्यवादित्याशयः । स्वभावाश्रयणं न केवलमस्माकं स्याद्वादिनामेव किन्तु परस्याऽपीति दृढयति बहिरिन्द्रियजन्यज्ञान इति । बहिष्वं मनोभिन्नत्वमिति मनोभिनेन्द्रियजन्यसाक्षात्कारे इत्यर्थः । उपनीतस्येति । ज्ञानलक्षणसन्निकर्षेणोपस्थापितस्येति । पट्टाभिरामशास्त्री तु 'उपनीतः = ज्ञानलक्षणाश्रयः तत्रिष्ठं भानं उपनीतभानम् । भानशब्दश्व विषयतापर:, 'अयं घट' इति ज्ञाने 'घटो भाति' 'घटो भासते' इत्यादी भाति भासतिभ्यां विषयताया एवं प्रत्यायनात् । एवञ्च ज्ञानलक्षणजन्यतावच्छेदकीभूताऽलौकिकविषयताविशेषस्य उपनीतभानमिति सञ्ज्ञा (मु.मभू. पू. २३५) इत्युक्तवान् विशेषणत्वमेवेति । एवकारेण विशेष्यत्वव्यवच्छेदः कृतः । यथा 'सुरभि चन्दनमि' ति बहिरिन्द्रियजन्यज्ञाने चन्दनविशेषणविधयैव ज्ञानलक्षणसन्निकर्षेणोपस्थापितस्य सौरभस्य भानं भवति । न च सौरभस्योपनीतत्वमेव कथमिति वक्तव्यम्, सौरभेण सह चक्षुषो लौकिकसन्निकर्षाऽभावेन सौरभत्वप्रकारतानिरूपितसौरभत्वाश्रयकिञ्चिनिष्ठलौकिकविशेष्यताशालिचाक्षुषाऽप्रसिद्धया तादृशचाक्षुषजनक भग्रूयाः सुतरामप्रसिद्धत्वेन तत्समानकालीनसामान्यप्रत्यासत्तेरभावात् सौरमे मानसान्यप्रत्यक्षनिरूपितविषयत्वासम्भवात् । यद्यपि सामान्यलक्षणयाऽपि प्रत्यासत्त्या सौरभमानं सम्भवति तथापि सौरभत्वजातिभानं ज्ञानलक्षणयैवेति भावनीयम । मानसे त्विति । 'उपनीतस्ये' त्यत्राऽप्यनुवर्त्तते तुर्विशेषणार्थ: । तदेवाऽऽह्- विशेष्यत्वमपीति । अपिना विशेषणत्वं समुच्चीयते । तथाहि 'ज्ञातो घट:' इति मानसप्रत्यक्षे उपनीतभानविषयस्य ज्ञानस्य विशेषणविधया घटस्य च विशेष्यविधया भानं, 'ज्ञानविषयो घट:' इति तदर्थात् । 'मयि घटज्ञानं' इति आत्मप्रकारक घटविषयकज्ञानविशेष्यक्रमानसे उपनीतस्य ज्ञानस्य विशेष्यविधया घटस्य च तद्विशेषणविधया भानं भवति । 'घटज्ञानवानहमिति मानसे उपनीतभानगोन्वरस्य ज्ञानस्य विशेषणविधया घटस्य च विशेषणतावच्छेदकविधया भानं भवति । बहिरिन्द्रियजन्यज्ञाने तूपनीतस्य न कदापि विशेष्यविधया मानमित्यत्र परेण एकान्तवादिना, अपि स्वभावस्याऽवश्यमाश्रितत्वादिति । एतेन स्वभावस्य हेतुत्वे न किञ्चिदपि दुर्वचमिति 'स्वभावादेव पेचकादीनां दिवा न चाक्षुषं मानवानां च नक्तं ने 'त्यसम्यगुत्तर इति प्रत्युक्तम्, 'स्वभावादेव बहिरिन्द्रियजन्यज्ञाने उपनीतस्य विशेषणत्वमेव मानसं तु विशेषत्वमपी' त्यत्राऽपि प्रकृतपर्यनुयोगस्य समत्वादिति यत्किञ्चिदेतत् ।
=
=
का प्रवेश हो जायेगा" <- क्योंकि हम स्वभाव को कारण मानने पर भी अदृष्ट (= पुण्य-पाप कर्म) }, काल आदि अन्य कारण का अपलाप नहीं करते हैं। पाँच कारण के समुदाय (= समवाय) का अभ्युपगम करने से न तो स्वभावबादी के एकान्तमत में प्रवेश होगा और न तो अनेकान्तवाद का त्याग होगा । समझे 11
परमत में भी स्वभाव का आश्रय अनिवार्य स्याद्वादी
बहिर इति । यहाँ यह कहना कि
"किसी प्रश्न के प्रत्युत्तर में स्वभाव का आलम्बन करने में कोई तर्क नहीं होने से 'उल्लू आदि को स्वभावविशेष की वजह दिन में घटादिचाक्षुष नहीं होता है और स्वभावविशेष की वजह मनुष्य को रात में गाढान्धकारस्थ घटादि का चाक्षुष नहीं होता है' यह कथन स्वीकार्य नहीं हो सकता" - ठीक नहीं है, क्योंकि एकान्तवादी को भी स्थलविशेष में स्वभाव का आश्रय लेना ही पड़ता है । वह इस तरह 'वहिरिन्द्रियजन्य ज्ञान में उपनीत = ज्ञानलक्षणसन्निकर्षभास्य का विशेपणविधया ही भान होता है जब कि मानस साक्षात्कार में उपनीत का विशेषणविधया और विशेष्यविधया भी भान होता है' इस एकान्तवादी की मान्यता - सिद्धान्त में स्वभाव का ही आश्रय लिया गया है, क्योंकि बहिरिन्द्रियजन्य ज्ञान में उपनीत का विशेष्यविधया भान क्यों नहीं होता है ? तथा अभ्यन्तर इन्द्रिय = मन में जन्य ज्ञान में उपनीत का विशेषणविधया ही भान क्यों नहीं होता है ? इस प्रश्न के समाधान में एकान्तवादी को यही कहना पड़ेगा कि 'इस विषय में स्वभावविशेष ही कारण है' । 'सुरभि चन्दनं' इस चाक्षुप प्रत्यक्ष में सुरभि ज्ञानलक्षणसन्निकर्ष से उपनीत है, जो विशेप्यभूत चन्दन के विशेषणरूप में ही भासित है, न कि विशेष्यरूप में मानस प्रत्यक्ष की तो बात ही अलग है । 'मया ज्ञातो घटः' यहाँ उपनीत घट का ज्ञान के विशेष्यरूप में भान होता है, क्योंकि 'मत्समवेतज्ञानविपयो घट:' ऐसा उक्त प्रतीति का विश्लेषण होता है । इसलिए इस मानस साक्षात्कार में उपनीत घट का विशेष्यविधया भान होता है । तथा 'मपि घटज्ञानं' इस मानस साक्षात्कार में ज्ञान विशेष है और उसके विशेषणविधया उपनीत घट का भान होता है एवं 'घटज्ञानवान् अहं' इस मानस साक्षात्कार में ज्ञान का विशेषण उपनीत घट है और 'अहं' का विशेषण पटज्ञान