________________
३५९ मध्यमस्याद्भादरहस्ये खण्डः २ का ५ * द्विविधयोग्यताप्रतिपादनम्
वस्तुत: सामान्यत एका चाक्षुषजननी योग्यताऽपरा च तम: संयुक्तचाक्षुषजननी । तत्र पेचकादीनां दिवा न चाक्षुषं मानवानाथ नक्तं न घटादिचाक्षुषमित्यत्र स्वभाव एव शरणम् । न चैवं स्वभाववादिमतप्रवेशः, समवायाऽभ्युपगमे तदऽप्रवेशात् ।
* जयलता -
वच्छिन्नतामससंयोगस्याऽऽलोकसंयोगावच्छेदकावच्छिन्नचक्षुः संयोगस्य चैकदा सत्त्वे बाधकाभावात् आलोकसंयुक्तभित्तिप्रत्यक्षस्य तमः संयुक्तभित्त्यनुव्यवसायसमये विनष्टत्वेन 'आलोकतमः संयुक्तां भित्तिं पश्यामी' त्यनुव्यवसायानुपपत्तेश्व । न च क्रमिकज्ञानाऽऽहितसंस्काराभ्यां जनितायां समूहालम्बनस्मृतावेवाऽनुभवत्वारोपात्तथानुव्यवसायो यथा पञ्चवधानस्थल इति वाच्यम्, उपेक्षात्मकतज्ज्ञानतस्तादृशस्मृत्यसम्भवात् तव लौकिकसन्निकर्षजन्यज्ञानस्यैव विषयतया 'साक्षात्करोमी' त्यनुष्यवसायजनकत्वाच्च । न च भिन्नाऽधिष्ठानयोरिन्द्रिययोरेव युगपज्ज्ञानाऽजनकत्वान्नायं दोष इति शङ्कनीयम्, चक्षुःश्रवसोऽपि युगपञ्चाक्षुष - श्रावणयोः प्रसङ्गात् । न चेष्टापत्तिरिति वाच्यम्, सर्वत्रैव तथा वक्तुं शक्यत्वेन मनउच्छेदापत्तेः ।
किञ्च, तमःसंयुक्तद्रव्यग्राहकत्वं तमः संयोगावच्छेदकाऽवच्छिन्नतामसेन्द्रियसंयोगस्य यदुत तामसेन्द्रियसंयोगावच्छेदकावच्छिन्नतमः संयोगस्य ? इत्यत्र विनिगमकाऽभावः परस्यापरिहार्य एव । न च तवाऽपि आलोकसंयोगावच्छेदकावच्छिन्नचक्षुः| संयोगस्य आलोकसंयुक्तद्रव्यचाक्षुषकारणत्वमाहोस्वित् चक्षुः संयोगावच्छेदकावच्छिन्नालोकसंयोगस्य ? इत्यत्र साम्यमित्युद्भिरणीयम्, मन्मते चक्षुषोप्राप्यकारित्वेन योग्यताया एव तन्नियामकत्वात् । इत्थमेव मन्दतमे तमसि घटादिचाक्षुषमप्युपद्यत इत्याशयेन प्रकरणदाह - वस्तुत इति । सामान्यत एका चाक्षुपजननी योग्यतेति । योग्यतायाः चाक्षुषत्वावच्छिन्नं प्रति कारणत्व| मित्यर्थः । अपरा च योग्यता तमःसंयुक्तचाक्षुपजननीति । योग्यताविशेषस्य च तमः संयुक्तद्रव्यगोचरचाक्षुषत्वावच्छिन्नं प्रति कारणत्वमित्यर्थः । अत एव निर्मलचक्षुषां मन्दतमः संयुक्तघटादिचाक्षुषं योग्यताविशेषाज्जायते । सामान्ययोग्यतातश्च तमोऽसंयुक्तघटादिचाक्षुषमुपजायते ।
ननु योग्यताविशेषात्पेपकादीनां तमसि घटादीनां यथा चाक्षुषमुपजायते तथा दिवाऽपि कथं तन्न भवति, विशेषस्य सामान्याऽविनाभावित्वादित्याशङ्कायामाह तत्रेति । पेचकादीनां दिवा न चाक्षुषं मानवानाश्च नक्तं न घटादिचाक्षुष - मित्यत्र स्वभाव एव शरणमिति । स्वभावस्य चाडपर्यनुयोज्यत्वात् । अत एव पेचकादीनां कुतोऽयमेव स्वभावो यदुत तेषां रात्रावेव घटादिचाक्षुषमुपजायते न तु दिने तथा मानवानां कस्माद्धेतोरेवं स्वभावो यद् दिवैव तेषां घटादिवाक्षुषोत्पादन तु निशायां ? इति प्रत्युक्तम् । तदुक्तं कः कण्टकानां प्रकरोति क्षम्यं ( ) इत्यादि । ' तर्हि भवतामेकान्तस्वभाववादिमतप्रवेशो दुर्निवार' इति पराशङ्कापनोदयति - न चेति । एवं स्वभावाश्रयणेनोक्त पर्यनुयोगपरिहारे, स्वभाववादिमतप्रवेशः = एकान्तस्वभाववादिमताऽऽपातः । तदपाकरणे हेतुमाह समवायाऽभ्युपगम इति । स्वभावेतरकर्म-काल- पुरुषकारादिकारणकलापाऽभ्युपगमे इति । तदप्रवेशात् एकान्तस्वभाववादिमताऽप्रवेशात् । पञ्चकारणसमुदायाऽङ्गीकारेण
-
=
-
==
को अन्धकारसंयुक्तद्रव्यविपयक प्रत्यक्ष का कारण मानना (६) नरतामसेन्द्रियजन्य प्रत्यक्ष के प्रति तादात्म्य संबन्ध से अन्धकार और समवाय सम्बन्ध से अन्धकारत्व को कारण मानना (३) आलोककालीन चाक्षुष के प्रति आलोक को चक्षुसहकारी कारण मानना ( ४ ) अंजनादि के अव्यवहित उत्तर काल में होने वाले प्रत्यक्ष (चाक्षुष) के प्रति अंजनादि को चक्षुसहकारी कारण मानना... इत्यादि अनेकविध कार्य कारणभाव तामसेन्द्रिय की कल्पना करने पर मान्य करने पड़ेंगे, जिसमें महागौरव स्पष्ट ही है । वस्तुस्थिति तो यह है कि दो प्रकार की योग्यता ही दो प्रकार के चाक्षुप की जनक होती है । एक सामान्य योग्यता ऐसी है जो कि चाक्षुपसामान्य का कारण है । अर्थात् कारणतावच्छेदक योग्यतात्व एवं कार्यतावच्छेदक राक्षुषत्व बनता है। तभा दूसरी विशेष योग्यता वह है जो कि अन्धकारसंयुक्त द्रव्य के चाक्षुप साक्षात्कार की जनक है । यहाँ कारणतावच्छेदक धर्म विजातीययोग्यतात्व और कार्यतावच्छेदक धर्म अन्धकारसंयुक्तचाक्षुत्व है । उल्लू आदि में विशेष योग्यता होने से उन्हें | गाढ अन्धकारस्थित घटादि का चाक्षुष होता है और विजातीय योग्यता का विरह होने से हमें अमावास्या रात्रि के घने अन्धकार में घटादि का चाक्षुप नहीं होता है । यहाँ यह भी ध्यातव्य है कि उल्लू आदि को रात को घटादि का चाक्षुप होने पर भी दिन में उसका चाक्षुष नहीं होता है तथा मानव को दिन में घटादि का चाक्षुप होता है मगर रात में गाढान्धकारस्थ घटादि का चाक्षुष नहीं होता है इस विषय में स्वभाव ही कारण है । एक पौधे पर पैदा होने पर भी काँटे तीक्ष्ण क्यों होते हैं और गुलाब का फूल कोमल क्यों होता है ? इसका समाधान स्वभावविशेष को छोड़ कर अन्य क्या हो सकता है ? यहाँ यह शंका नहीं करनी चाहिए कि "स्वभाव का आलम्बन लेने पर तो एकान्तस्वभावबादी के मत में अनेकान्तवादी