________________
२५३ मध्यमस्याद्वादरहस्ये खण्ड: २ का ५ * अस्तित्व नास्तित्वस्वरूपविचारः *
चेत्' ?
मैवम्, यतो न ात्र घटत्वेन घटस्येव घटत्वेन घटास्तित्वस्य विधिः, न वा घटत्वेन घटस्येव पटत्वादिना घटास्तित्वस्य प्रतिषेधः । किन्तु स्वद्रव्यादिचतुष्टयपरद्रव्यादिचतुष्टयावच्छेदेन मूलाग्रावच्छेदेन वृक्षे संयोगतदभावाविव घटेऽस्तित्वविधिनिषेधो । * जयलता. * --
धर्मावच्छिन्नप्रतियोगिताकाभावकल्पने अक्लृप्तावच्छेदकत्वगौरवमव्याहृतमेवेति द्वितीयादिभङ्गानां तद्गर्भितसप्तभङ्ख्या वाऽप्रामाणिकत्वमेवेति मौलपूर्वपक्षिणोऽभिप्रायः ।
अधुना स्याद्रादिन उत्तरपक्षः प्रारभ्यते मैवमिति । अनभ्युपगतोपालम्भदानान ननुवाद्युक्तं सम्यगिति भावः । तदेव प्रकटयति - यत इति । यत्तु ननुवादिना “घटत्वादिना घटास्तित्वं कथं विधीयतां ? अस्तित्वेनैव तद्विधानसम्भवादित्युक्तं तत्राह न हीति । अस्य विधिरित्यनेनान्वयः । घटत्वेन घटस्येवेति । अन्ययोदाहरणमिदम् । दार्द्धान्तिकमाह घटत्वेन घटास्तित्वस्य विधिरिति । घटत्वेन यथा घटस्य विधानं भवति तथाऽस्माभिः प्रथमभङ्गे घटत्वेन वदास्तित्वं न विधीयत इत्यनुकोपालम्भदानेन प्रतिवादी निगृहीतः इति भावः । यच्च ननुवादिना पटत्वादिना वा पातक प्रतिष्यितां ? व्यधिकरणधर्मावच्छिन्नाभावस्याऽप्रामाणिकत्वात् (दृश्यतां २३७ नमे पृष्ठे ) इत्युक्तं तन्निरासकृतं स्याद्वादी प्राह न वेति । अस्य प्रतिषेध इत्यनेनाऽन्वयः । घटत्वेन घटस्येवेति । अन्वयदृष्टान्तमभिधाय दार्शन्तिकमाह- पटत्वादिना घटस्तित्वस्य प्रतिषेध इति । यथा त्वेन घटस्य प्रतिषेधः क्रियतं तथाऽस्माभिः द्वितीयभङ्गे पटत्वादिना प्रतियोगिताव्यधिकरणधर्मेण घटास्तित्वस्य निषेधो न क्रियते । अतोऽनुक्तोपालम्मदानेनाऽपरत्राऽपि ननुवादी निगृहीत इति प्रदर्शितम् । तर्हि केन रूपेण कस्य प्रथमे भङ्गे विधिः केन रूपेण करप द्वितीये भने निषेधश्व स्याद्वादिभिः क्रियत इति पराशङ्कायामाह किन्त्विति । निषेधपूर्वमभ्युपगमसूचकोऽयं निपातः । स्वद्रव्यादिचतुष्टय-परद्रव्यादिचतुष्टयाऽवच्छेदेन = स्वद्रव्य क्षेत्र काल - भावस्वरूपचतुष्टयावच्छेदेन परद्रव्य-क्षेत्रकाल-भावस्वरूपचतुष्टयावच्छेदेन इत्यर्थः । यथाक्रममग्रे अस्तित्वविधिनिषेधयोरन्ययो बोध्यः । दाष्टन्तिकप्रतीतिदाव्यार्थं दृष्टान्तं विद्योतयति मूलाग्रावच्छेदेन वृक्षे संयोगतदभावाविवेति । यथा वृक्षे मूलावच्छेदेन कपिसंयोगस्य विधिः अग्रभावावच्छेदेन च कपिसंयोगस्य निषेधो भवतः इति दृष्टान्तार्थ: । घटेऽस्तित्वविधिनिषेधाविति । घंटे स्वद्रव्यादिचतुष्टयावच्छेदेन अस्तित्वस्य विधिः परद्रव्यादिचतुष्टयेन चाऽस्तित्वस्य निषेध इत्यपि संभवति । तथाहि घंटे स्वद्रव्यपार्थिवत्वाऽवच्छेदेनाऽस्तित्वस्य विधिः योगितावच्छेदकता, कारणतावच्छेदकता, कार्यतावच्छेदकता आदि को प्रतियोगितावच्छेदकादि से अतिरिक्त मानना आवश्यक है । ऐसा सिद्ध होने से व्यधिकरणधर्मावच्छिन्नप्रतियोगिताक अभाव के अंगीकार पक्ष में उपर्युक्त रीति से गौरव अनिवार्य हो जायेगा । अतः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताक अभाव का अंगीकार करना अप्रामाणिक है । अतः सप्तभंगी के द्वितीय भंग में अप्रामाण्य वज्रलेप हो जायेगा । प्रथम भंग का अप्रामाण्य तो पूर्व में बता दिया ही है। फलतः इन दोनों के संमिलन से निप्पन्न सप्तभंगी भी अप्रामाणिक हो जायेगी। अतः सप्तभंगी में प्रामाण्य की जो घोषणा स्याद्वादी ने की है वह ठीक नहीं है ।
उत्तरपक्ष क
स्याद्वादी मैवम् इति | आपने सप्तभंगी के अप्रामाण्य का जो उपालंभ दिया है - वह ठीक नहीं है, क्योंकि आपने जैसा कहा है वैसा हम मानते ही नहीं है । जैसे घट का घटत्वरूप से विधान होता है वैसे हम घटत्व धर्म की अपेक्षा घटास्तित्व का विधान नहीं करते हैं। अतः आपने जो पूर्व में कहा था कि > "घटत्वरूप से घटास्तित्व का विधान शक्य नहीं है, घटास्तित्वत्वरूप से ही घटास्तित्व का विधान हो सकता है" - वह निराकृत हो जाता है । जैसे त्वरूप से घट का निषेध होता है वैसे पदत्वरूप से हम घटास्तित्व का निषेध नहीं करते हैं । अतएव पूर्वपक्षी ने जो कहा था कि "पटत्वादि धर्म से पटास्तित्व का निषेध नहीं हो सकता है, क्योंकि व्यधिकरणधर्मावच्छिन्नप्रतियोगिताक अभाव अप्रामाणिक होता है" <- वह भी परास्त हो जाता है । जो हम मानते नहीं है, उसका उपालम्भ देना नामुनासिव है । अत्र सप्तभंगी के प्रथम, द्वितीय भंग में हम क्या मानते हैं, उसे कान खोल कर सुनिये | 'घटः स्यादस्ति एव' इस प्रथम भंग में स्वद्रव्य क्षेत्र काल भावस्वरूप चतुष्टयअवच्छेदेन घट में अस्तित्व का विधान होता है एवं 'घटः स्यात् नास्त्येव' इस द्वितीय भंग में पर द्रव्य-क्षेत्र - काल भावस्वरूप चतुष्टयअवच्छेदेन घट में अस्तित्व का निषेध होता है ऐसा हम मानते
-
9. २३७ तमपृतः प्रारम्भः ननुशदिदीपूर्वपक्षः समाप्तः ।
का सप्तभंगी प्रामाणिक है
-