________________
२७७ मध्यमस्याद्वादरहस्पे खण्डः २ - का.५ * अवच्छेदकत्वनिरुक्तिसंवादः
मैवम्, 'घट: सम्मेवे'त्यत्र 'घट: सन्म त्वसमिति एव हि स्वारसिको बोधः । तथा च | प्रत्यक्षतः प्रतीयमानमपि पररूपेणाऽसत्त्वं घटे प्रतिक्षिपत: फलत: पररूपेणाऽपि सत्वाऽभ्यु
* जयलता तन्निरूपितप्रतियोगितावच्छेदकत्वं न वैशिष्ट्यम्, यत्किञ्चिद्वैशिष्टयवति द्रव्ये 'द्रव्यं न गुणत्वविशिष्टमि' ति प्रत्ययात् 1 न वा सत्ता, तब सत्तायाः समवेतत्वेऽपि 'द्रव्यं न गुणत्वविशिष्टसत्तावदिति प्रतीत्युदयात् । नाऽपि वैशिष्ट्यसत्तोभयम्, द्रव्यत्वविशिष्टसत्तावत्यपि तथा प्रत्ययात । किन्त गणत्ववैशिष्ट्यं सत्त्वञ्च । प्रतियोगितानिरूपितावच्छेदकत्वञ्चाऽत्र पर्याप्तिसम्बन्धेन बोध्यम् । द्रव्यवृत्तिभेदप्रतियोगितावच्छेदकत्वपर्याप्तिनिरूपिताधिकरणत्वं गुणत्वविशिष्ट सत्तायामेव वर्तते । तदभावस्तु शुद्धसत्तायां वर्त्तते । सा च द्रव्ये वर्तते । अत: 'द्रव्यं स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वपर्याप्त्यनधिकरणसत्त्ववदि'त्यन्वयबोधोपगमे बाधकाभावात् । ततो विशेष्यनिष्ठभेदवृत्तिभेदत्वावच्छिन्ननिरूपकतानिरूपित प्रतियोगितानिरूपितावच्छेदकतानिरूपितपर्याप्तिनिरूपिताधिकरणत्वप्रतियोगिकात्यन्ताभावस्य विशेषणसमभिव्याहृतवकारांधत्वोपगमे न कश्विद्दोष इत्येकान्तवाद एक सार्वजनीन इति नव्यनैयायिकाशयः ।
अत्रेदमवधेयम् - विशेषणसंगतेवकारार्थघटकीभूता पर्याप्ति: अनित्यत्वे सति व्याप्यवृत्तित्वे च सति स्वरूपसम्बन्धभिन्नसंसर्गरूपा । शिरोमणिनये त स्वरूपसम्बन्धविशेषात्मिका सा । तदक्तं अचच्छेदकत्वनिरुक्तिदीधितो "पर्याप्तिश्च 'अयमेको घट इमौ द्वौ' इत्यादिप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः" इति । नानासमवायवादिमते तु तत्तत्समवाय एव तसत्पर्याप्तिन त्वतिरिक्तपदार्थः स्वरूपं वेति ।
साम्प्रतं स्याद्वादी नव्यनैयायिकमतं प्रतिक्षिपति - मेचमिति । 'घटः सन्नेवे त्यत्र स्थले 'घटः सन् न तु असन्' इत्येच हि स्वारसिकः स्वरसबाही सार्वलौकिक: बोधः समुपजायते इति शेषः । 'घटः स्ववृत्तिभेदनिरूपितप्रतियोगितानिरूपितावच्छेदकल्यपर्याप्तिनिरूपिताधिकरणताप्रतियोगिकाभावाश्रयसत्त्ववान' इति बोधस्तु स्वप्नेऽपि नोदेतीति तद्व्यवच्छेद एवकारेण कृतः । अयं भावः विशेषणसंगतैवकारस्य अयोगो व्यवच्छेदश्वार्थः । विशेषणार्थस्य चैवकारोपस्थितेऽन्यपदार्थेऽन्वयः । ततश्वोक्तस्थले 'घटः सन, न सदन्य 'इत्येव बोधः । तदर्थश्च 'घटः पटत्वावच्छिन्नसत्त्ववान, न त घटत्वावच्छिन्नसत्त्वाऽभाववानि'त्येव । एवञ्च घटवृत्तिभेदप्रतियोगितावच्छेदकीभूताऽत्यन्ताभावप्रतियोगिसत्त्वस्य घटत्वावच्छिन्नत्वप्रतीतो सत्यां पटत्वाधनवछिन्नत्वमपि प्रत्यक्षतः प्रतीयत एव । उक्तस्थले 'बटः स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वपर्याप्त्यधिकरणत्वाभावाश्रयसत्त्ववानि ति बोधोपगमे तूपदर्शितरीत्या घटे प्रत्यक्षप्रतीतमपि पटत्वाद्यवच्छिन्नासत्त्वं घटवृत्तिभेदप्रतियोगितावच्छेदकीभूत-व्यधिकरणधर्मानवच्छिन्नसत्त्वसमानवित्तिवेद्यमपनुतं स्यात् । तेन च पटत्वादिपररूपावच्छिन्नं सत्त्वं, घटेऽभ्युपगतं स्यात् । ततः परकीयसत्त्वसमावेशलक्षणं साकर्य दुर्निवारमित्याशयेनाऽऽह , तथा चेति । उक्तरीत्या चेति । प्रत्यक्षतः = प्रत्यक्षमाश्रित्य, प्रतीयमानमपि पररूपेणाऽसत्त्वं - व्यधिकरणधर्मावच्छिन्नाइसत्त्वं, घटे प्रतिक्षिपतः = अपलपत: नव्यनैयायिकस्य, फलतः = अर्थतः, पररूपेणाऽपि सत्त्वा
सार्वलौकिक अनुभव है। दो पन्नास रूपये की प्रत्येक नोट (Money) में सौ रूपये पर्याप्त = समाविष्ट नहीं होते किन्तु मिलित उभय में ही । अतः द्रव्यवृत्तिभेदप्रतियोगितावच्छेदकत्वपर्याप्ति की अधिकरणता गुणत्ववैशिष्ट्य और सत्ता उभय में रहती | है, न कि केवल सत्ता में । शुद्ध सत्ता में, जो कि द्रव्यवृत्ति है, तो तादृश अधिकरणल का अभाव ही रहता है । अतः 'द्रव्यं स्ववृत्तिभेदप्रतियोगितावच्छेदकतापर्याप्त्यनधिकरणसत्तावत्' यह अर्थ संगत हो जाता है । अतः विशेषणसंगतैवकारार्थस्वरूप विशेष्यवृत्तिभेदप्रतियोगितानवच्छेदकत्व का विशेप्यनिष्ठभेदनिरूपितप्रतियोगितानिरूपितपर्याप्तिनिरूपिताधिकरणत्वप्रतियोगिकाऽभावरूप से स्वीकार करने पर कोई दोष नहीं है। इस तरह एकान्तवाद में सांकर्य आदि दोष का संभव नहीं है, क्योंकि तादृशसत्ता
ही घट. द्रव्य आदि में भान होता है . यह एकान्तवाद का सिद्धान्त-अभिप्राय है। इसलिए यह सिद्ध होता है कि अनेकान्तवाद हेय है और एकान्तवाद उपादेय है . यह नव्य नैयायिक मनीषियों का स्यादादी के प्रति आक्षेप है।
स्याद्वादी :- मैवम्, इति । जनाब ! आपकी यह बात ठीक नहीं है । 'घटः सन् एव' इस वाक्य से श्रोता को 'घट सत् है, न कि असत्' ऐसा ही स्वारसिक बोध होता है । उक्त बोध के उत्तर अंश से घट में परकीय सत्त्व का निषेध फलित होता है। घर में घटत्वरूप से सत्त्व और पटत्वादिरूप से असत्त्व प्रत्यक्ष प्रमाण से निश्चित होता है। मगर व्यधिकरणधर्मावच्छिन्नसत्त्वाऽभाव का घट में निषेध किया जाय तब तो अर्थतः त्यधिकरणधर्मावच्छिन्न सत्त्व का स्वीकार हो जायेगा । तब तो घट में स्वरूप की भाँति पररूप से सत्त्व प्रसक्त होने से घट का स्वरूप संकीर्ण बन जायेगा । सभी