________________
* मथुरानाधमतसमीक्षा * । यदि पुनरन्धकारेऽपि घटादेः कालिकेनाऽऽलोकविशिष्टत्वात् तद्देशावच्छेदेनाऽऽलोक-] विशिष्टत्वस्य तधात्वे गौरवं, कार्यतावच्छेदकाऽननुगमो विनिगमनाविरहश्चेति विभाव्यते
== =-* जयलता * = = दिना प्रत्यक्षं तत्पुरुषीयद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येव निरुक्तालोकसंयोगस्य हेतुत्वं, येषां तु कदाचिदञ्जनादिनाऽपि प्रत्यक्षं | तत्पुरुषीयद्रव्यचाक्षुषे तत्पुरुषीयाऽञ्जनसंयोगाऽभावविशिष्टालोकसंयोगाभावाभावत्वेन हेतुत्वं, बिडालादिचाक्षुषे तु बिडालादिचक्षुःसंयोगत्वेनैवात न दोष' इाते मथुरानाथप्रभृतीनां पचन प्रत्युक्तम्, महागौरवाच्च । अत एव विषयस्य प्रत्यक्षकारणत्वमिति नैयायिकप्रबादोऽपि प्रत्यास्यातः, अतीतानागतविषयके सर्वज्ञसाक्षात्कारे व्यभिचारात, जन्यप्रत्यक्षत्वस्य तत्कार्यतावच्छेदकत्वेऽप्यतीताश्नागतगोचरे योगिप्रत्यक्षे व्यभिचारात्. जन्यलौकिकप्रत्यक्षत्वस्य तत्त्वेऽपि भ्रमे ब्यभिचारात, कार्यतावच्छेदककोटी तद्वदविशेष्यकतत्प्रकारकत्वलक्षणप्रमात्वस्य निवेशे तु महागौरवादिति विषयाधुबोध्यक्षयोपशमस्यैव तत्त्वीचित्यादिति कृतं प्रसङ्गेन ।
प्रकरणकारः कण्ठत उच्छृङ्खलमतं दूषयति - यदीति । अन्धकारेऽपि = अन्धकारसंयुक्तत्वेऽपि घटादेः कालिकेन | - अत्र स्वसंयुक्तसंयोगलक्षणकालिकसम्बन्धेन, आलोकविशिष्टत्त्वात् विजातीयचक्षुर्मनःसंयोगाद घटादिचाक्षुषमापद्येतेति शेषः । यदा बटादिः गुहायां निहितः तदाऽपि स आलोककालीन एव, तदानीमन्यत्र सत आलोकस्य स्वसंयुक्तकालसंयोगसम्बन्धेन घटादौ सत्त्वात् । अतः तमस्यपि विजातीयचक्षुमनोयोगादालोककालीनघटविषयकचाक्षुषापत्तिर्दुर्वारा उच्छृङ्खलमते । यदि च | | परैः 'आलोककालीनचाक्षुषं नाम न कालिकेनाऽऽलोकविशिष्टविषयकचाक्षुषं किन्तु विषयदेशारच्छेदेनाऽऽलोकविशिष्टविषयकचाक्षुषम् । तत्प्रत्येव विजातीयचक्षुःप्रतियोगिकमन:संयोगस्य हेतुत्वम् । विषयदेशश्वाऽत्र विषयसमवायी ग्राह्यः । यदाऽन्यदेशावच्छेदेनाऊलोकसंयोगो न तु कपालायच्छेदेन तदा घटस्य न स्वदेशकपालावन्मेदेनाइलोकविशिष्टत्वं, 'इदानीमिह कपाले नाऽलोक' इति प्रतीते: । अतो न तदानीं विजातीयचक्षःप्रतियोगिकमन:संयोगादालोककालीनचाक्षुषाऽऽपत्तिः, घटस्य कपालावच्छिन्नालोकविशिष्टत्वशून्यत्वेनाऽऽलोकाऽकालीनत्वादि'त्युच्यतेति मनसिकृत्याऽऽह - तद्देशावच्छेदेनेति । विषयसमवायिदेशावच्छेदेनेति । आलोकविशिष्टत्वस्य तथात्वे = चक्षुःप्रतियोगिकविजातीयगन:संयोगकार्यतावच्छेदकघटकत्वे गौरवं = कार्यतावच्छेदकशरीरगीरवं, विषयदेशावन्छिन्नालोकविशिष्ट(घटादि)विषयकचाक्षुषल्वस्य गुरुतरशरीरत्वं स्पष्टमेव । यदि च परः 'कार्यकारणभावनिश्चयाऽनन्तरमुपस्थितत्वेन तस्य फलमुखत्वान्न दोषत्वमिति प्रणिगद्यतेति चेतसिकृत्य दोषान्तरमाविर्भावयति कार्यतावच्छेदकाननुगम इति । कार्यताऽवच्छेदकधर्मघटकीभूतकपाल-तन्त्वादितद्देशाऽननुगमेन चक्षुःप्रतियोगिकमनोविजातीयसंयोगकार्यतावच्छेदकधर्माननुगम इत्यर्थः । यदि च परैः ‘विषयसमवायित्वेनानुगतधर्मेण कपाल-तन्त्वादीनामनुगमसम्भवान्न कार्यतावच्छेदकधर्माननुगम' इति प्रोन्यतेति लक्ष्यीकृत्य दोषान्तरमाविष्करोति - विनिगमनाचिरहनेति । विजातीयचक्षुर्मन:| है और हमारे पास उसका विरह होने से हमें आलोकाऽकालीन घटादिचाक्षुप नहीं होता है, न कि आलोक का विरह होने से । निष्कर्ष : चाक्षुप का जनक आलोक नहीं है, किन्तु नयनप्रतियोगिक विजातीय मनसंयोग है।
आलोककालीन क्षुष को कार्य मानने पर दोषपरम्परा यदि. इति । यदि यहाँ यह कहा जाय कि → “आलोककालीनद्रव्यविषयक चाक्षुप के प्रति विजातीय चक्षुमनोयोग को कारण माना जाय तब तो अमावस्या की रात्रि में गाढ अन्धकार में स्थित घटादि का हमें चाक्षुप होने लगेगा, क्योंकि | घट अनित्य होने से कालिक सम्बन्ध से आलोकविशिष्ट = आलोककालीन है । अतएव तब उसका चाक्षुष आलोककालीन द्रव्यविषयक कहा जा सकता है और आलोककालीन द्रव्यविषयक चाक्षुष का जनक विजातीय नयनमनसंयोग हमारे पास होने में कोई राध भी नहीं है । यद्यपि यहाँ इस आपत्ति के परिहारार्थ यह कहा जा सकता है कि • 'विजातीय नयनमनसंयोग के कार्यस्वरूप आलोककालीन चाक्षुष का अर्थ कालिकसम्बन्ध से आलोकविशिष्टद्रव्यविषयक चाक्षुष नहीं है, किन्तु विषयदेशावच्छेदेन आलोकविशिष्टद्रव्यगोचर चाक्षुप है । जब घट अन्धकार से आवृत होना है तब कालिकसम्बन्ध से घट में आलोक होने पर भी घटदेश = घटसमवायी कपाल के अवच्छेद से (= कपालावच्छेदेन) घट में आलोक नहीं रहने से घट स्वदेशावच्छेदेन आलोकविशिष्ट = आलोककालीन नहीं है । अतएव उस काल में उसका चाचप आलोककालीनद्रव्यविषयक नहीं कहा जा सकता । विवक्षित विजातीय नयनमनसंयोम के कार्यतावच्छेदक से शून्य होने की वजह तब हमें घट का चाक्षुष नहीं हो सकता है। अतः अन्यकारस्थ यट के चाक्षुष की आपत्ति विजातीयनयनमनसंयोगकारणतापक्ष में नहीं दी जा सकती' - तथापि यह कथन इसलिए असंगत बनता है कि ऐसा मानने में गौरव है, क्योंकि कार्यतावच्छेदककोटि में विषयदेश - विषयसमवायी