________________
३२५ मध्यमस्याद्वादरहस्ये खण्डः २ • का.५ * तभन्यता पाष्थापना * | रूपवतस्तस्य शीतस्पर्शवत्वं कथं सङ्गच्छते' इति चेत् ? 'शक्तिवैचित्र्यवशादेवेति' बूमः ।।
अथ आलोकाभावेनैव तमोव्यवहारोपपत्तेर्न तस्य द्रव्यत्वकल्पनमिति चेत ? = = = = = = =* गयला E = = कुतः कारणात न भवति ? यथोद्भूतशीतस्पर्शवजलसंयोगाछरीर इब जलेऽमि शैत्यं प्रतीयते तथोद्भुतशीतस्याश्रियाऽन्धकारसन्निकांच्छरीरे इवाऽन्धकार शैत्यं कनो नायरीयते ? इति शङ्काशयः । प्रकरणकत्समाधने- योग्यतामेवेदं परिपच्छेति । || | अन्धकारोद्भुतशीतस्पर्शनिष्ठयोग्यतां विषयविधया शीतत्वप्रकारकरपार्शनधीजनकतावच्छेदकधर्मवत्वस्वरूपां एवेदं त्वं पृच्छ 'कुतस्त्व भगवति ! योग्यते । शरीरविशेष्यक-शीतस्पर्शप्रकारकं स्पार्शनं प्रयोजयसि. नत तमोविशेष्यक-शीतस्पर्श स्वस्पर्शनेन्द्रियनिष्ठयोग्यतां करणविधया स्पानिजनकतावच्छेदकधर्मवत्त्वलक्षणामेवेदं त्वं पर्यनयुश्च यदत - 'अम्चे ! योग्यते : कुतः भक्त्या देहधर्मिक-शैत्यरपार्शनं संपाद्यते न पुनः तमोधर्मिकदशीतस्परिपार्शनं ? अहं न पर्युनुयोज्यः किन्तु योग्यता त्वया पर्यनुयोज्येत्येवकारार्थः । योग्यताबिरहादेव तमोवृत्तित्वेन शीतस्पर्शस्पार्शनं न भवति, योग्यतावैचित्र्यात् । दृष्टं ह्ययस्यात्र| भेदने समस्याऽपि पारदस्याऽलाबुपात्रभेदेऽयोग्यत्यमिति तात्पर्यम् ।
बस्तुतस्तु जले हरितक्यादिना भिव्यज्यमानो रसो यधा परमतेनुभूयते तथैव ममापि तमसि पवनाभिव्यज्यमान; शीतस्पर्मोइनुभूयत एव । एतेन स स्पर्शः पवनगत एव न तु तगोवृनिरिति प्रत्याख्यात्तम, त्यन्मते बाते शीतस्पर्शविरहेणाऽपसिद्धान्तापाताच ।
पर्थनुङ्क्ते पुनर्नयायिकः नीलरूपवतः इति । रमाद्वादिसिद्धान्तानुसारेणेति गम्यते । तस्य = तमसः शीतस्पर्शवत्त्वं कथं सङ्गच्छते ? शीतस्पर्शस्य जलमात्रवृत्तित्वात्तमसो जललं स्यात् । परन्तु तदा तस्य नीलरूपवत्त्वं न स्यात्, नीलरूपस्य शीतस्पर्शशून्यपृथिवीमात्रवृत्तित्वात् । तस्य नीलरूपचन्चे तु पृथ्वीत्वं स्यात् । अत एव न तस्य शीतस्पर्शवत्वं स्यात् नीलरूपस्य शीतस्पर्शाभावव्याप्यत्वादिति । एतेन तमसोऽतिरिक्तदन्यत्वकल्पना-पि प्रत्याख्यातेति प्रश्नार्थः । प्रकरणकृदुत्तरयति- शक्तिवैचित्र्यवशादेवेति । यधा पृीत्वाऽविशेषऽपि मार्तघटादावेच लोहलेख्यत्वं न तु वजे तथैव नीलरूपबत्त्वाऽविशेषेऽपि तमस्ये - वोद्भूतदतिस्पर्शवत्वं न तु नीलास्तरादा, शक्तीनां वैचित्र्यात् । एतेन नीलरूपस्य दीतस्पदभावव्याप्यत्वमपि प्रत्युक्तम्, बाधात, अन्यथा 'वज्रं लोहलेरच्यं पृथ्वीत्याद् घटवदि' त्यस्याऽपि प्रराङ्गादिति । अत एव तमस उतनीलरूपयत्त्वे उद्भुतस्पशाभाव एवं बाधक इत्यपि निरस्तम्, उद्भूतशीतस्पर्शस्य सत्त्वादिति प्राचां जैनाचार्याणामभिप्रायः ।
ननु तमा न द्रव्यान्तरं किन्वालोकाभाव एवेत्याशग्यवतां गैयायिकानां मतं खण्डयितुमुपक्रमते - अथेति । आलोकाभावे| नैवेति । एक्कारेणाऽतिरिक्तद्रव्यज्यवच्छेदः कृतः । तमोव्यवहारोपपतेरिति । 'इदं तम' इति शब्दप्रयोगलक्षणव्यवहारसम्भवात् ।
भान क्यों नहीं होता ? जैसे जलसंयोग से शरीर की भाँति जल में भी शीत स्पर्श का स्पार्शन होता है ठीक वैसे ही
अन्धकारसन्निधान से शरीर की भाँति अन्धकार में भी शीत स्पर्श का स्पार्शन प्रत्यक्ष होना चाहिए । मगर वह नहीं होता | है । ऐसा क्यों?" तो यह प्रश्न हमसे मत पूछो, योग्यता को ही पूछो । मतलब यह है कि प्रतिवादी में या उसकी स्पर्शेन्द्रिय में अन्धकारशीतस्पर्शविषयक स्पार्शन की योग्यता - सामर्थ्य होने पर जरूर उसे अन्धकार में भी शरीर की भाँति शीत स्पर्श का भान होता । मगर तादृश योग्यता उसमें न होने से अन्धकारवृत्तित्वेन शीत स्पर्श का भान नहीं होता है किन्तु शरीरवृनित्वेन भान होता है । यहाँ यह शंका करना कि → “अन्धकार में उद्भुत नील रूप का स्वीकार करने पर उसमें शीत स्पर्श कैसे रहेगा ? क्योंकि नील रूप केवल पृथ्वी द्रव्य में रहना है और शीत स्पर्धा केवल जल में रहता है। अतः अन्धकार में नील रूप को मान्य करने पर शीत स्पर्श कैसे रहेगा ?" - भी अनुचित है । इसका कारण यह है कि भिन्न भिन्न द्रव्य में गुणादिजनक शक्ति में विचित्रता होती है। अतः नीलरूपशुन्य जल में केवल शीत स्पर्धा एवं शीनस्पर्शशून्य पृथ्वी में नील रूप होने पर भी अन्धकार व्य में गतिविशेप होने की वजह उद्भुत शीत स्पर्श और नील रूप भी रह सकते हैं। इसमें कोई विरोध नहीं है । अनपद अन्धकार द्रव्य ही है ।
88 अन्धकार आलोकात्मक नहीं है - स्यादादी अथाला. इति । अन्धकार को नैयायिक मनीपी लोग आलोकाभावस्वरूप मानते हैं। उनका यह कथन है कि→ : अन्धकार है" इस प्रतीति का विषय ५ द्रव्य से अतिरिक्त द्रव्य मानने में गौरव है । इसकी अपेक्षा आलोकाभार
-