________________
३२९ मध्यमस्याद्वादरहस्ये खण्डः २ - का.५ * आलोकसंयोगस्य चाक्षुषजनकत्वासम्भवविमर्शः * वृक्षः कपिसंयोगी'त्येव प्रमीयते, तदंश एव कपिसंयोगाऽविश्वम्भावात् । न त तस्मिन्नेवांऽशे नयनपराइमुस्वतम:शालिन्यपि प्रत्यक्षोदयात् आलोकसंयोगावच्छेदकावच्छिन्नचक्षुःसंयोगस्यैव || द्रव्यचाक्षुधे हेतुत्वमुचितमिति वाच्यम्, घूकादिचाक्षुषानुरोधेन चक्षुरुन्मुखतमःसंयोगवच्चाक्षुषं | | प्रति योग्यताविशेषहेतुत्वस्यैवाऽवश्याऽऽश्रयणीयत्वात् । || आलोकाऽजन्यद्रव्यचाक्षुषं प्रति तस्य हेतुत्वमस्त्विति नाऽभिधानीयम, आलोकजन्यतावच्छेदकनियतरूपाऽपरिचयात,
== = == * जयलता *F= = = योग्यताविशेषस्येति नैयायिकाको पराकर्तुमुपक्रमते- न चेति । 'वाच्यामि'त्यनेनाः स्याउन्चयः । तस्मिन्नेबांशे = तमःसंयुक्तद्रव्यांश, प्रत्यक्षोदयात् = चाक्षुषसाक्षात्कारोत्पत्तेः । आलोकसंयोगावच्छेदकावच्छिन्नचक्षुःसंयोगस्यैवति । आलोकसंयोगस्याऽवच्छेदको यो भागः तदवच्छिन्नस्य = तन्नियन्त्रितस्य चक्षुःसंयोगस्य । एकभागे आलोकसंयोगस्या परभागे च चक्षुःसंयोगस्य सन्चे चाक्षुषं न भवतीत्यत: 'आलोकसंयोगावच्छेदकावच्छिन्ने ति चक्षुःसंयोगविशेषणमुपादत्तम् । एवकारेण च योग्यताविशेषस्य व्यवच्छेदः
द्रव्यवाक्षुषे हेतुत्वं = द्रव्यचाक्षुषत्वावच्छिन्नकार्यत्वनिरूपितकारणत्वम् । तन्निरासे प्रकरणकृ तुमुपदर्शयति - घूकादिचाक्षुषानुरोधेनेति । आदिपदेन मार्जारादिग्रहणम् । अयं समाधानाशयः, अन्धतमःसंयोगाश्रयाभूतद्रव्यचाक्षर्ष कौशिकादीनां भवत्येव । न च तत्रालोकसंयोगावच्छेदकावच्छिन्नचक्षुसंयोगो वर्तते । अतः तत्र स्थले योग्यताविशेषस्यैव कारणतोपगन्तव्या परैरपि । अनेन द्रव्यचाक्षषत्वावच्छिन्नं प्रति आलोकसंयोगावच्छेदकावच्छिन्नचक्षःसंयोगस्य कारणलं पत्यका व्यतिरेकन्यभि| चारात्, आलोकसंयोगस्याऽन्यथासिद्भत्वापत्तेः, चक्षुषोप्राप्यकारित्वेन चक्षुःसंयोगविरहाच ।
ननु भवतु योग्यताविशेषस्या लोकाऽजन्यद्रव्याचाक्षुषं प्रति हेतुत्वं न तु द्रव्यचाक्षुषत्वावच्छिन्नं प्रति, कस्यचित् चाक्षुषस्याऽलोकसंयोगजन्यत्वात् । अतोऽपि तदाश्रयत्वेना लोकस्य द्रव्यत्वं सेत्स्यतीति नैयायिकाशऽऽङ्कायां प्रकरणकार आहआलोकाऽजन्यद्रव्यचाक्षुपमिति । आलोकाऽजन्य द्रव्यचाक्षुषत्वावन्छिन्नमिति । तस्य = योग्यताविशेषस्य, हेतुत्वं = कारणलं, अस्त्विति न अभिधानीयं = नैव वाच्यम् । अत्र हेतुमाह- आलोकजन्यतावच्छेदकनियतरूपाऽपरिचयादिति | आलोकाजन्यद्रव्यचाक्षर्ष प्रति योग्यताबिशेषस्य हेतुत्वमित्यङ्गीकारे आलोकजन्यद्रव्यचाक्षुषेतरद्रव्यचाक्षुषत्वावच्छिन्नं प्रति तदेतत्वमिति लभ्यते । आलोकजन्यद्रव्यचाक्षुषस्य प्रसिद्धौ तदितरद्रव्यचाक्षुषत्वस्य योग्यताविशेषकार्यतावच्छेदकत्वं स्यात्, नाऽन्यथा, घटका:प्रसिद्धी घटिताऽसिद्धेः । न च घटादिद्रव्यचाक्षुषत्वस्य तथात्वमस्त्विति वाच्यम्, अन्धतमस्यपि देवतायाः तच्चाक्षुषोदयात् । || न चालोकजन्यद्रव्यचाक्षुषं प्रसिद्धमिति वाच्यम्, आलोकजन्यतावच्छेदकनियतधर्मा:प्रसिद्धेः । न च देवतेतरसमवेतद्रव्य -
न च ते. इति । यहाँ नैयायिक की ओर से यह कहा जाय कि --> "तमःसंयुक्त जिस द्रव्यांश का योग्यताविशेपजन्य चाक्षुष बताया गया है, वही द्रव्यांश जब चक्षु के पराङ्मुख भाग में ही अन्धकारसंयोगवाला और चक्षु के सन्मुख भाग में आलोकसंयोग वाला होता है, तभी भी उसका चाक्षुप होता है । उसके प्रति तो आलोकसंयोगावच्छेदक भाग से अवच्छिन्न (= नियन्त्रित) चक्षुसंयोग को ही कारण मानना उचित है, न कि. योग्यता को। इसलिए द्रव्यचाक्षुप के प्रति आलोकसंयोगावच्छेदकावच्छिन्न चक्षुसंयोग को ही कारण मानना उचित है" - तो यह नैयायिककथन असंगत है । इसका कारण यह है कि द्रव्याचपयकचाक्षुपत्वावच्छिन्न (= सभी द्रव्यचाक्षुष) के प्रति आलोकसंयोगावच्छेदकाचच्छिन चक्षुसंयोग को कारण मानने पर व्यतिरेक व्यभिचार उपस्थित होता है। वह इस तरह - उल्ल पक्षी, बिल्ली आदि की चक्षु के अभिमुख अन्धकार होता है तभी भी उन्हें द्रव्यचाक्षुष होता है। तब आप नैयायिक महाशय का अभिमत उल्लूचक्षुसंयोग आलोकसंयोगावच्छेदक भाग से अवच्छिन्न = नियन्त्रित नहीं है, फिर भी द्रव्यचाक्षुप होता है। यहाँ तो योग्यताविशेष को ही कारण मानना होगा। इसलिए, द्रव्यचाक्षुषत्वावच्छिन्न के प्रति आलोकसंयोगावच्छिन्नचक्षुःसंयोग को कारण नहीं माना जा सकता, जिसके फलरूप में कारणताअबच्छेदक आलोकसंयोग के आश्रय होने से आलोक में द्रव्यत्व सिद्ध हो सके ।
* द्रव्यचाक्षुषमात्र का योग्यताविशेष कारण है - स्यादादी* आलोकाऽज. इति । पदि नैयायिक की ओर से यह कहा जाय कि -> "उल्लू आदि का द्रव्यचाक्षुषसाक्षात्कार आलोकाजन्य होने पर भी सर द्रव्यचाक्षुष को योग्यताविशेषजन्य कहना उचित नहीं है । उल्लू आदि के चाक्षुप के अनुरोध से यह कहना ठीक है कि आलोकाऽजन्य दुव्यचाक्षुष के प्रति योग्यताविशेष कारण है, जिससे अर्थतः यह सिद्ध हो जायेगा कि उससे भिन्न द्रव्यचाक्षुष के प्रति आलोकसंयोग कारण है। इस तरह उसके आश्रयरूप में आलोक में द्रव्यत्व की सिद्धि हो
-
1