________________
३१७ मध्यमस्याद्वादरहस्ये खण्डः २ - का,५ *विशेपणोपलक्षणस्वरूपमीमांसा * | उपलक्षणत्वे घटाधुत्पत्तिदिवतीयक्षणे स्पादिस्वाशनापत्तेः ।।
== --* गरालता * द्वितीयकल्पनायामाह- उपलक्षणत्व इति । घटाद्युत्पत्तिद्वितीयक्षणे स्पर्शादिस्पार्शनापत्तेरिति । तदानीं घटादिसमवेतस्पर्शादिस्पार्शनप्रसङ्गात्, आदिशब्देन घटत्य-द्रव्यत्वादेर्ग्रहणम् । व्यावृत्तिधीक्षणे विशेष्याऽसम्बद्भस्य व्यावर्तकस्योपलक्षणत्वोक्तेः घटादेर्विषयतासम्बन्धेन यदाकदाचित्त्वाचसम्बद्धत्वात् त्वाचविशिष्टानुयोगिकत्वस्य द्रव्यान्यद्रव्यसमवेतस्पार्शनकारणताबच्छेदकीभूतसम्बन्धोपलक्षणत्वसम्भवेन वटाद्युत्पत्त्यव्यवहितोत्तरगावच्छेटेन घटादिसावेतमालादिम्पार्शतं दनिवारम्, तदानीं त्वचो घटादिसंयुक्तत्वदशायां घटादिस्पर्दो स्वसंयुक्तत्वाचवत्समवायेन त्वगिन्द्रियस्य सत्त्वात् । न च कार्योत्पादाऽव्यवहितपूर्वक्षणावच्छेदेन कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणे विषयत्वेन कारणस्य स्पर्शस्याऽविद्यमानत्वात, उत्पत्तिक्षणावच्छेदेन द्रव्याणां निर्गुणत्वादिति वाच्यम्, विषयस्य कार्यसहभावेन हेतुत्वात् । तस्य विदोषणत्वे उपलक्षणत्वे वा वायोरत्वाचत्वेन तद्वृत्तिस्पर्शत्वाचानुपपत्तिरप्यत्राऽनुसन्धेया ।
इदन्त्ववधेयम् - विशिष्टज्ञानप्रकारीभूतो धर्मा द्विविधो ब्यावर्तकोऽव्यावर्तकश्च । तत्राऽच्यावर्तकः प्रमेयत्वादिलक्षण उपरञ्जक इति गीयते । तत्त्वञ्च व्यावृत्तिबुद्धिजनकतानवच्छेदकवैशिष्ट्यप्रतियोगित्वम् । भवति हि प्रमेयत्वादिवैशिष्ट्यं तथा, व्यतिरेकविशेषणवैशिष्ट्यवद्विशेष्यज्ञानत्वस्यैवाऽतव्यावृत्तिबोधजनकतावच्छेदकत्वात् । अतादृशो ब्यावर्तकः । स च विशेषणोपलक्षणभेदाद द्विविध इति शास्त्रमर्यादा । तत्र व्यावृत्तित्रुद्धिजनकज्ञानप्रकारत्वे सति सद् विडोषणम्, असदुपलक्षणं यथा 'दण्डी पुरुषः' 'कुरुणा क्षेत्रमित्येके । व्यावृत्तिबोधसमये व्यावर्तक सद् विशेषणमसदपलक्षणमित्यपरे । व्यावर्तकत्वे सति क्रियान्वयि विशेषणमन्यदुपलक्षणमितीतरे । व्यावर्तकं साक्षात् सम्बद्धं नीलादि विशेषणं परम्परासम्बद्धं काकाद्युपलक्षणमिति शिवादित्यमिश्राः ।
चिन्तामणिकृतस्तु प्रत्याय्यव्यावृत्त्यधिकरणतावच्छेदकत्ये सति व्यावर्तकं विशेषणं तदन्यव्यावर्त्तकमुपलक्षणं व्यावृत्त्युलेखाउनन्तरमेव विशेषणत्वबुद्धिः । तदाहुराचार्याः 'सदसद्धा समानाधिकरणं व्यवच्छेदकं विशेषणं व्यधिकरणमुपलक्षणमिति । अस्यार्थः, स्वाधिकरणमात्रवृत्तिव्यावृत्तिबोधकत्वं स्वावच्छिन्नाधिकरणताकव्यावृत्तिबोधकल्वं स्वानधिकरणाऽधिकरणकव्यावृत्त्यबोधकत्वे सति व्यावत्तिबोधकत्वं वेति । उपलक्षणन्त स्वानधिकरणेऽपि व्यावत्तिं बोधयति । अथवा वि वच्छेदकं विशेषगं. 'दण्डिनमानये' त्यादी दण्डस्तधा । तदनवच्छेदकमपलक्षणं 'काकेन देवदत्तस्य गहा' इत्यादौ काको न गृहस्य | देवदत्तान्वयप्रतियोगितावच्छेदकः, तद्विरहदशायामपि देवदत्तान्त्रवाइवामात, किन्तु गृहविशेष एच उपलक्षणपरिचितः । अत एकाऽन्वयाऽप्रतियोगित्वेऽपि नोपलक्षणवैयर्थ्यम् । यदा यदन्चिततया ज्ञात एव विशेष्ये तात्पर्यविषयेतराइन्वयधीस्तव्यवच्छे. दकं विशेषणं, अनेवम्भूतं तद्पलक्षणं, उपलक्षणानवच्छिन्नेऽप्युपलक्ष्ये तात्पर्यविषयीभूतान्वयबोधात् । अयमेव कार्यान्वयि विशेषणं तदनन्यप्युपलक्षणमित्यस्याऽर्थः, न तु तात्पर्यविषयीभूतविशेष्याऽन्वयबोधविषयत्वं विशिष्टज्ञानविषयत्वं बा, प्रतियोग्यभावबुद्धिविषय इति मते तदभावात् । यद्वा विशेष्यान्वयिना यस्याऽयश्यमन्वयस्तदवच्छेदकं विशेषणं तदन्यदुपलक्षणमिति तत्रोपलक्ष्यविशेष्यमात्रान्वयात पदव्यावर्त्तकं विशेष्यान्वयिन्यन्चीयते तद्विशेषणं तदन्यदपलक्षणमिति वा । यद्वा तात्पर्यविषयान्वयप्रतियोगी
त्वगिन्द्रिय (= स्पर्शनेन्द्रिय) रहने से तादश स्पर्श के आश्रयीभूत द्रव्य में विषयता सम्बन्ध से स्पार्शन प्रत्यक्ष (= त्वाच) नियमतः रहता है, अर्थात् स्पर्शविषयक स्पार्शनप्रत्यक्षस्वरूप कार्य के जन्म की पूर्व क्षण में स्पर्धा के अधिकरणीभूत द्रव्य का अवश्य स्पार्शन प्रत्यक्ष होता है तब ही त्रसरेणु-परमाणु आदि में रहनेवाले स्पर्श के समवाय से घटादिस्पर्शसमवाय की व्यावृत्ति करने वाला त्याच प्रत्यक्ष कारणतावच्छेदकीभूत समवायसम्बन्ध का विशेषण बन सकता है । मगर ऐसा नहीं माना जा सकता, क्योंकि स्पर्श का प्रत्यक्ष होने की पूर्व क्षण में स्पर्शाश्रयीभूत द्रव्य का अवश्य स्पानि प्रत्यक्ष हो ऐसी कोई ईश्वराज्ञा नहीं है 1 नैयायिक-मतानुसार वायु का स्पार्शन प्रत्यक्ष न होने पर भी वायुस्पर्शविषयक स्पार्शन साक्षात्कार होता है। वायुस्पर्शस्पार्शन से वायु का नैयायिक मनीषी अनुमान करते हैं। इसलिए 'वायुस्पर्श का स्पार्शन नहीं होना है' - ऐसा नैयायिक की ओर से नहीं कहा जा सकता । अन्यत्र भी, घटादिस्पर्शविषयक स्पार्शन प्रत्यक्ष की अव्यवहित पूर्व क्ष प्रत्यक्ष अवश्य होता है - ऐसा सावलौकिक अनुभव भी नहीं है। इसलिए द्रव्यान्य-द्रव्यसमवेत (स्पर्श)विषयक-स्पार्शनप्रत्यक्षकारणताबच्छेदक-प्रत्यासत्तिस्वरूप समवाय का त्वाचवस्व (= स्पार्शनप्रत्यक्षविशिष्टानुयोगिकन्य) विशेषण नहीं हो सकता है ।
उपलक्षण, इति । एवं त्वाचवत्व को तादृश समवाय का उपलक्षण भी नहीं माना जा सकता, क्योंकि तब घटादिजन्माउ| व्यवहितोत्तरक्षणावच्छेदेन घटादिस्पर्शविषयकस्पार्शनप्रत्यक्षोदय की आपत्ति मुँह फाड़े खड़ी रहती है। आशय यह है कि व्यावृत्तिसमय