________________
२८५ मध्यमस्यावादरहस्य खण्डः २ - का.५ * 'सकृदुचरित.....' न्यायपरीक्षा * || भेदविवक्षायां तु 'सकृदुच्चरित'इत्यादिन्यायाद् एकशब्दस्याऽनेकार्थानां युगपदबोध- । कत्वात्क्रम: । अथ 'सकृदुच्चरिते'त्यादिन्यायस्य प्रामाणिकत्वे एकशिष्टघटादिपदस्यानेकपदादिबोधक
* जयलवा *- =-=-...-..--. निरूपितप्रतियोगितामत्वं सम्बन्धेनाऽभेदवृत्तित्वम् ४। य एव चोपकारोऽस्तित्वेन वस्तुनः स्वप्रकारकप्रतीतिविषयत्वलक्षणः स एबान्येषामित्युपकारेणा भेदवृत्तित्वम् ५ । कश्चित्तु ‘य एव चोपकारोऽस्तित्वस्य स्वानुरक्तत्वकरणम् तच्च स्ववैशिष्ट्यसम्पादनमेब तदपि स्वप्रकारकर्मिविशेष्यकज्ञानजनकत्वपर्यवसन्नम् । अस्तित्वस्य स्वानुरक्तत्वकरणं हि अस्तित्वप्रकारकघटविशेष्यकज्ञानजनकत्वम् । तादृशोपकार एव नास्तित्वादिमिर शेषधर्मः क्रियत इत्येककार्यजनकल्वमुपकारेणाऽभेदवृत्तिः' इत्याह । एकदेशावच्छिन्नवृत्तित्वं हि गुणिदेशेनाऽभेदवृत्तित्वम् । घटनिष्ठास्तित्वनास्तित्वादिसकलधर्माणां भिन्नदेशनिरूपितवृत्तिताविरहात् स्वाश्रयेनाऽभेद| वृत्तित्वं निराबाधम् । न हि घटेऽग्रावच्छेदेनाऽस्तित्वं पृष्ठावच्छेदेन नास्तित्वं वर्तते ६ । पृथग्भावप्रधानाऽऽधाराधेयभावलक्षणसंसर्गनिष्ठनिरूपकतानिरूपितप्रतियोगितामत्त्वं हि संसर्गेगाऽभेदबृत्तित्वं घनिष्ठाऽस्तित्वनास्तित्वादीनाम् ७ । अस्तित्वधर्मात्मकस्य वस्तुनो नास्तित्वादिधर्मात्मकत्वेन अस्तिशब्दनिष्ठवाचकतानिरूपितवान्यतामत्त्वस्याऽस्तित्वनास्तित्वादिधर्मेषु सद्भावो हि शब्देनाभेदवृत्तित्वमुच्यते । पर्यायाधिकनयावतारे तूक्तरीत्याऽभेदे उपचारः = लक्षणा क्रियते सर्वथा भेदस्य तन्मते बाधितत्वात् एवं द्वितीयादिष्वपि भङ्गेषु भावनीयम् ।।
विकलादेशस्तु क्रमेण भेदाप्राधान्येन भेदोपचारेण वा सुनयकान्तात्मकं घटादिकं प्रतिपादयति, विकलादेशस्य नयरूपत्वात् । भेदप्राधान्यं नाम पर्यायाधिकनयगृहीतान्यापीहपर्यवसितसत्तादिमात्रशक्तिकस्य सदादिपदस्य विरुद्धधर्माध्यासादिना भेदविदोषप्रतिसन्धानाद् द्रव्यार्थिकनयपालोचनप्रादुर्भवच्छद्यार्थबाधप्रतिरोधः । भेदोपचारश्च द्रव्यार्थिकनयगृहीतसत्त्वाद्यभिन्नानन्तधर्मात्मकवस्तुदशक्तिकस्य सदादिपदस्य तात्पर्यांनुपपत्त्या प्रदर्शितार्थे लक्षणात्मकः दोध्यः । प्रकृते क्रमपदप्रवेशप्रयोजनमाह - भेदविवक्षायामिति । विरुद्रधर्माभ्यासादिप्रयुक्तास्तित्वनास्तित्वादिधर्मभेदार्पणायां, तुर्विशेषणार्थः, 'सकृदुचरित' इत्यादिन्यायात् = 'सकृदुचरितः शब्दः सकृदेवार्धं गमयती तिन्यायात, एकशब्दस्य 'अस्ती' त्यादिलक्षणस्य, अनेकार्थार्थानां = नास्तित्वाद्यशेषधर्माणां, युगपत् = समकालं, अबोधकत्वात् = बोधजननशक्तिविरहात्, क्रमः बिकलादेशलक्षणे नियेशित इति शेषः ।
मुग्धः शङ्कते - अथेति । 'चेदि'त्यनेनाऽस्याऽन्वयः । 'सकृदुचरिते' त्यादिन्यायस्य प्रामाणिकत्वे = एकस्य शब्दस्य ! युगपदेकार्धबोधकत्वमेव न त्वनेकार्थबोधकत्वमित्यर्थकस्य प्रकृतन्यायस्य प्रमाणमूलकत्वोपगमे, एकशिघटादिपदस्य = एकशेषसमासत्वमापन्नस्य 'घटौ', 'घटाः' इत्याकारकघटपदस्य, अनेकघटादिबोधकत्वं न स्यादिति । युगपदनेकार्थबोधजनने एकशब्दस्य शक्तिविरहात् । ननु एकशेषस्थले द्वाभ्यामेब घटशब्दाभ्यां घटद्रयस्य बहुभिरेव घटशब्दैर्बहूनां घटानामभिधानानैकहाल्दस्य समकालमनेकार्थबोधकत्वम् । लुप्ताऽवशिष्टशब्दयोः साम्यात् घटात्मकार्थस्य समानत्वा पैकल्लोपचारात्तत्रैकशब्दप्रयोगो
धर्म का ही बोध होता है, न कि मृत्त्व, पृथ्वीत्व, द्रव्यत्व, सत्त्व, प्रमेयत्व आदि अनन्त धर्मों का 1 उन धर्मों का बोध कराने के लिए 'माझेऽयं' 'पृथ्वी इयं', 'द्रव्यं इदं' इत्यादि राक्य का प्रयोग आवश्यक है। इससे यह फलित होता है कि एक वान्द एक काल में विभिन्न धर्मों का बोध नहीं कराता है। यह इस न्याय का तात्पर्य है। पर्यायार्थिक नय की प्रधानता होने पर आत्मा आदि में रहे हुए नित्यत्व, अनित्यत्व, अस्तित्व, नास्तित्व आदि धर्म विभिन्न होते हैं। अतः एक शब्द से एक ही काल में उन सभी का प्रतिपादन नहीं हो सकता है, किन्तु क्रमशः ही हो सकता है । अतः विकलादेश सप्तभंगी भेदप्राधान्य से या भेदापचार से क्रमशः वस्तु के अनन्त धर्मों का प्रतिपादन करती है।
सकृपारित न्याय में दोषोद्भावज क्ष :- अथ सः इति । यदि 'सकदचरितः शब्दः सकदेवाय गमयति' इस न्याय को प्रामाणिक माना जाय तर तो एकशेपसमासगर्मित घट आदि पद से अनेक पटादि अर्थ का बोध नहीं होगा । मतलब यह है कि 'घटी', 'घटाः' यह प्रयोग एकशेप समासात्मक है, जिससे दो घट का और बहुत घर का क्रमशः बोध होता है । मगर एक पद एक काल में एक ही अर्थ का बोध कराने में समर्थ होता है - ऐसा मानने पर 'घटौ' पद से दो घट का बोध नहीं होगा किन्तु एक घट का ही बोध होगा । व्यवहार में देखा जाता है कि 'घटी' पद से एक ही काल में घट का रोध होता है और
-
-