________________
३०३ मध्यमस्याद्वादरहस्ये खण्डः २ - का.५ * उद्भूतरूपस्योद्भूतस्पर्शव्याप्यत्वविमर्शः * | इन्द्रनीलप्रभासहचरितनीलभागस्तु स्मर्यमाणारोपेणैव तत्प्रभायां नीलधीनिर्वाहाद गौरवाज कल्यत इति न तत्र व्यभिचारः; कुङ्कुमादिपूरितस्फटिकभाण्डे बहिरासेप्यमाणपीताश्रयेऽपि न व्यभिचारः, तगापि स्मर्यमाणारोपेणैव बहिःपीतधीनिर्वाहात्,
== == =* जयलता *= = रूपसत्त्वेऽपि नोद्भुतस्पर्शापादनसम्भवः, आपादकविरहादिति स्याद्वाद्याशङ्कामपाकर्तुं पर आह- इन्द्रनीलप्रभासहचरितनीलभागस्त्विति । अस्य 'न कल्प्यत' इत्यनेनाऽन्वयः । तदकल्पने हेतुमाह. स्मर्यमाणारोपेणैवेति । दूरस्थनीलद्रव्यसमवेतस्य स्मयमाणस्य नीलरूपस्य आरोपेण । एक्कारेण तत्सहचरितनीलांशव्यवच्छेदः कृतः । तत्प्रभायां = इन्द्रनीलप्रभायां नीलधीनिर्वाहात् = नीलिमाप्रतीत्युपपत्तिसम्भवात् । ततः किमित्याह- गौरवादिति । इन्द्रनीलप्रभायां तत्सहचरितनीलभागाइकल्पनेऽपि गत्यन्तरेण नगनीतिसम्भने सहचरितनी नागपनमा गीग्रग्रस्तत्वादित्यर्थः । इति = इन्द्रनीलमणिप्रभासहचरितनीलभागाऽकल्पनाहेतोः, न तत्र = नीलभागे उद्भूतरूपस्य व्यभिचारः - उद्भुतस्पर्शयभिचारः । ततोऽन्धकारस्योद्भूतरूपवत्त्वे उद्भूतस्पर्शवत्त्वाभावस्य बाधकत्वमनिराकार्यमिति पराशयः ।
नन्वेवमपि नोद्भुतरूपमुद्भूतस्पर्शाभाववदवृत्ति, स्फटिकमाण्डस्य तैजसत्वेन स्वभावतः शुभ्रत्वेऽपि तदन्तःकुङ्कुमादिपूरणदशायां तदहिःपीतिमोपलळ्यन्यथानुपपत्तिभिया तद्बहिःपीतिमाश्रयानुद्भूतस्पर्शवद्भागकल्पनाया अवश्याश्रयणीयत्वे अनुभूतस्पर्शाश्रयतादृशापीतद्रव्ये उद्भूतरूपस्य व्यभिचारित्वात् । न च तादृशपीतद्रव्यस्योद्भूतस्पर्शवत्वादेव न व्यभिचार इत्युद्गीरणीयम्, । तत्स्पर्शाऽस्पार्शनान्यथानुपपत्तेरित्याशङ्कामपाचिकीर्षुः पर आह- कुश्मादिपूरितस्फटिकभाण्डे = केशरादिनिभृतस्फटिकपात्रे, बहिरारोष्यमाणपीताश्रये = बहिर्भागे आरोप्यमाणस्य पीतरूपस्य अधिकरणे, अपि उद्धृतरूपस्य न व्यभिचारः = न उद्भुतस्पर्शव्यभिचारित्वम् । एकान्तवादी अत्र हेतुमाह- तत्रापीति । बहिरारोप्यमाणपीतत्वाधिकरणे, किमुत इन्द्रनीलप्रभासहचरितनीलभागे इत्यपिशब्दार्थः । स्मर्यमाणारोपेणैव = स्मर्यमाणस्य दूरस्थपीतद्रव्यसमवेतोद्भूतरूपस्य आरोपेणैव, बहिःपीतधीनिर्वाहात् = कुङ्कुमादिपूरितस्फटिकमाण्डबहिःपीतरूपवत्ताबुद्धिसम्भवात्, तादृशस्फटिकभाण्डबहिर्भागेऽनुद्भूतरूपाश्रयपीतठव्या कल्पनात्, स्मर्यमाणपीतरूपाश्रपीभूतदूरस्थद्रव्ये तूभूतस्पस्याऽबाधात् नोद्भूतरूपस्योद्भूतस्पर्शव्यभिचारित्वमित्यन्धकारे अद्भुत पापगमे उद्भूतस्पर्शप्रसङ्गस्तत्र वज्रलेपायित एवेति पराशयः ।
ननु भवतु स्मर्यमाणरूपारोपेणैव स्फटिकभाण्डे पीतरूपबत्ताधीः परं तत्र गन्धोपलम्भः न स्मर्यमाणगन्धारोपेण भवितुमहति । अतो गन्धाश्रयद्रव्यसन्निधानेनाऽवश्यं कुङ्कुमपूरितस्फटिकमाण्डे भवितव्यम् । प्रतीयमानगन्धाश्रयसन्निधानस्य तत्राऽवश्यक्लुप्तत्वे तूपलभ्यमानपीतरूपाश्रयत्वेनाऽपि लाबबात् गन्धाश्रयेणैव भवितव्यम्, सति सम्भवे त्यागानौचित्यात्, गौरवात् । न च तस्य फलमुखत्वेनाऽदोषत्वमिति शङ्कनीयम्, प्रमाणप्रवृनिसमये गब तदुपस्थितेः, लघुगत्यन्तरस्य सत्त्वात्, । अतो
% 3D
होना है और उद्भुत नीलरूप का भान होता है। अतएव उद्भुत रूप को उद्भुत स्पर्श का व्याप्य नहीं माना जा सकता' |' - तो यह नामुनासिर है । इसका कारण यह है कि दूरस्थ उद्भतस्पर्शवान् नीलद्रव्य के नील रूप का स्मरण मान कर उसके
आरोप से भी इन्द्रनील की प्रभा में नीलिमा की प्रतीति का निर्वाह किया जा सकता है । अतः प्रभा में उद्भूतस्पर्शशून्य नीलद्रव्य की अनुस्यूति की कल्पना गौरवग्रस्त होने से त्याज्य है ।
कुङ्क, इति । यहाँ स्याद्वादी यदि यह कहे कि . 'स्फटिक मणि से निर्मित शुक्ल भाण्ड में कुङ्कम भर देने पर भाण्ड के बहिरंग में पीत वर्ण की प्रतीति होती है। उसकी उपपत्ति के लिए भाण्ड के ऊपरी भाग में किसी ऐसे पीत द्रव्य का अस्तित्व मानना आवश्यक है, जिसमें उद्भत स्पर्श न हो और जिसके सानिधान से शुभ भाण्ड के गहर पीतिमा की प्रतीति हो सके । उस पीत द्रव्य में उद्भूत रूप उद्भूत स्पर्श का व्यभिचारी है, क्योंकि उसके स्पर्श का भान नहीं होता है। केवल स्फटिक के स्पर्श का ही ज्ञान होता है। अतः अन्धकार में उत्कट रूप के सबब उत्कट स्पर्श की आपत्ति नहीं दी जा सकती . तो यह भी ठीक नहीं है, क्योंकि स्फटिक भाण्ड कुङ्गम से पूरित होने की दशा में भाण्ड के बाहर जो पीतिमा प्रतीत होती है, उसका निर्वाह भी किसी दूरस्थ उद्भुतस्पर्शयुक्त पीतद्रव्य में समवेत पीत रूप का स्मरण मान कर उसके आरोप द्वारा सम्पन्न हो सकता है। अतः स्फटिक भाण्ड के बाहरी भाग में किसी पीतद्रव्य के सन्निधान की कल्पना अनावश्यक है। अतः उद्भुत रूप में उत्कट स्पर्धा की व्याप्ति (= व्याप्यता) ज्यों की त्यों बनी रहती है, जिसके बल पर अन्धकार में उत्कट नील रूप का अंगीकार करने पर उद्भुत स्पर्श की आपत्ति वज्रलेप होती है।