________________
* उद्भूतरूपस्पशव्यात्यनङ्गीकारः *
बहिर्गन्धोपलब्धेस्तु वाय्वाकृष्टानुद्भूतरूपभागान्तरेणैवोपपत्ते:, तथा च तमस उद्भूतरूपवत्त्वे उद्भूतस्पर्शाऽभाव एवं बाधक इति वाच्यम्, तादृशव्याप्तौ मानाभावात्,
३०४
* जयलता है
=
नोद्भूतरूपश्रोत्रियस्य व्यभिचारित्वचाण्डालस्पर्शकलङ्गितत्वं क्षालयितुं शक्यं परैः । अत एवान्धकारे उद्भूतरूपाङ्गीकारेऽपि || | नोद्भूतस्पर्शस्य तत्रावकाश इति सिद्धं तमसो द्रव्यत्वमिति स्याद्वाद्याशङ्कायां पर आह- बहिर्गन्धोपलब्धेस्तु = कुङ्कुमादिपूरितस्फटिक भाण्डबहिर्भागे गन्धोपलम्भस्य तुर्विशेषार्थे । तदेवाह बाय्वाकृष्टानुद्भूतरूपभागान्तरेणैव वायूपनीतानुत्कररूप - || | शालिद्रव्यांशविशेषेणैव, उपपत्तेः । एवकारेण स्फटिकभाण्डवहिर्भागेऽनुद्भूतस्पशश्रियद्रव्यांशव्यवच्छेदः कृतः । अयमेकान्तवादि| नोऽभिप्रायः स्फटिकभाण्डवहिर्भागे यो गन्ध उपलभ्यते तन्निर्वाहार्थं नेदमावश्यकं यदुत स्फटिकमाण्डबहिर्भागाऽवच्छेदेन गन्धाश्रयद्रव्यांशेन भवितव्यम्, तत्र भागान्तर तत्सम्बन्धादिकल्पनागौरवात्, लघुगत्यन्तरस्य सत्त्वात् । तथाहि शक्यत इदं कल्पयितुं यद् वायूपनीतगन्धाश्नयद्रव्यांशेनैवोराधिना तत्र गन्धोपलब्धिः । न चैवं गन्धाश्रयसमवेतरूपोपलब्धिप्रसङ्गस्य दुर्निवारत्वं स्यादिति वक्तव्यम्, तस्यानुद्भूतरूपाश्रयलेनाऽपि तदारणसम्भवात. कल्पनाया दृष्टानुसारितयैव प्रवृत्तेर्व्याय्यत्वात् । अत एव प्रतीयमान| पीतरूपस्याऽऽरोप्यमाणत्वमपि घटाकोटिसटमाटीकते । अनेनोद्भूतरूपस्योद्भूतस्पर्शव्यभिचारित्वमपि प्रत्युक्तम्, स्फटिकभाण्डस्य पीतरूपाश्रयभागाऽसंवलित्वात्, स्मर्यमाणदूरस्थद्रव्यवृत्तिपीतरूपस्योद्भूतस्पर्शाश्रयवृत्तित्वात् ।
ततः किं ? इत्याशङ्कायामाह तथा चेति । उद्भूतरूपस्योद्भूतस्पर्शत्वावच्छिन्नप्रतियोगिताका भावीयाधिकरणताश्रयनिरूपितवृत्तित्वशून्यत्वादित्यर्थः । तमस उद्भूतरूपवत्त्वे अभ्युपगम्यमाने, उद्भूतस्पर्शाभाव एव बाधक इतिं । उद्भूतरूपस्योद्भूतस्पर्शव्याप्यत्वात् तमसि उद्भूतरूपस्य सत्त्वे तद्र्यापक उद्भूतस्पर्शोऽपि तत्र स्यादेव । न च सोऽस्ति, उपलब्धियोग्यत्वं सत्यनुपलभ्यमानत्वात् । ततो व्यापकाभावादेव तत्र व्याप्याभावः सिध्यति । अत एव 'तमो नीलमिति प्रतीतेरपि भ्रान्तत्वं सुवचम् । एवञ्च रूपवत्त्वहेतोः स्वरूपासिद्धिकलङ्गितत्वेन न ततः तमसि द्रव्यत्वसिद्धिरिति तमोऽभाववादिनोऽभिप्रायः । तमोद्रव्यत्वदर्शनी स्याद्वादी दर्शितदीर्घशङ्कामपाकरोति तादृशव्याप्ताविति । उद्भूतरूपनिष्ठायामनुद्भूतस्पर्शा भाववदवृत्ति| स्वलक्षणायां व्याप्ती, मानाभावात् = विपक्षबाधकतर्कविरहात् । 'अस्तु तमस्युद्भूतरूपं माऽस्तूद्भूतस्पर्शः' इत्यत्र बाधकयुक्तिबिरहान्नोपदर्शितव्याप्तिः स्वीकर्तुमर्हति 'मानाधीना मेयसिद्धिरिति वचनात् अन्यथा वह्नेरपि धूमव्याप्यत्वप्रसङ्गात् ।
ननु वह्नेः धूमाभाववदयोगोलकवृत्तित्वेन तद्व्यभिचारित्वादस्तु वह्नेः धूमव्याप्यत्वे मानाभावः परन्तु प्रकृते तुद्भूतरूपस्य नोद्भूतस्पर्शाभाववद्वृत्तित्वं क्वापि दृष्टम् । अतः तादृशव्याप्ती बाधाभाव एव मानं, किं मानान्तरगवेषणगौरवेण ? इति पराशङ्कायां
बहिर्गन्धो इति । यदि स्याद्वादी की ओर से यह कहा जाय कि 'स्फटिक भाण्ड के बाहर पीतिमा के साथ गन्ध की भी उपलब्धि होती है। पीतिमा की प्रतीति का निर्वाह तो दूरस्थ द्रव्य के स्मर्यमाण पीत रूप के आरोप से किया जा सकता है, मगर गन्ध की उपलब्धि तो गन्धवान् द्रव्य के सन्निधान के बिना नहीं हो सकती है । गन्धबुद्धि की अन्यथा अनुपपत्ति से गन्धवान् अन्य सन्निहित मानना आवश्यक है । तो फिर प्रतीयमान पीत रूप भी लाघव से उसीका रूप माना जायेगा, क्योंकि अनारोपित का भान हो सके वहाँ भी आरोप की कल्पना करना गौरवग्रस्त है । अतएव उद्भूत रूप में उत्कट स्पर्श का व्यभिचार अपरिहार्य है, क्योंकि अन्धकार में स्फटिक भाण्ड की भाँति दूरस्थ द्रव्य के स्मर्यमाण रूप का आरोप नहीं किया जा सकता । अतएव अन्धकार में उद्भूत नील रूप होने पर भी उत्कट स्पर्श का आपादन नहीं किया जा सकता है'
तो यह भी अयुक्त है। इसका कारण यह है कि कुंकुमपूरित स्फटिकभाण्ड में गन्ध की उपलब्धि वायु द्वारा आकृष्ट अनुद्भूतरूपवान् द्रव्य के गन्ध से भी सम्भव होने से उक्त रीति से व्यभिचार की शंका अनुचित है । मतलब कि जिस द्रव्य की गन्ध उपलब्ध होती है, वह उत्कट रूप से शून्य होने की वजह, प्रतीयमान रूप को आरोपित मानना आवश्यक है । फलतः उद्भूत रूप में उत्कट स्पर्श की व्याप्ति निर्वाध होने के सबन अन्धकार में उद्भूत स्पर्श की आपत्ति उसके उद्भूतनीलरूपवान् होने में बाधक हो सकती है। अतः 'नीलं तमः " यह प्रतीति भ्रमात्मक सिद्ध हो सकती है । इस तरह अन्धकार में रूपवत्त्व हेतु स्वरूपाऽसिद्ध होने से अन्धकार को द्रव्यान्तरस्वरूप नहीं माना जा सकता, बल्कि उसे आलोकाभावात्मक मानना ही उचित है । इसके फलरूप में नैयायिक आदि मनीषियों का जय और स्याद्वादी का पराजय सिद्ध हो जायेगा" ←--
उद्भूतरूप उद्भूतस्पर्श का व्याप्य नहीं है - स्याद्वादी x
लादृश इति । मगर विचार करने पर यह शक्ति आपत्ति निराधार हो जाती है, क्योंकि उद्भूत रूप में उद्भूत स्पर्श की