________________
२५१ मध्यमस्याद्वादरहस्ये खण्डः २ का ५
विषयतावच्छेदकत्वादिकम् ।
* लघुस्याद्वादरहस्यसंवादः
* जयलता
वृत्तित्वमिति धर्मवृत्त्येकमित्यर्थः । एकसङ्केतविषयतावच्छेदकत्वादिकमिति । एकसङ्केतनिरूपितविषयताया अवच्छेदकत्वादिकम् । यथा 'कम्बुग्रीवादिमान घटपदवाच्य' इत्याकारकस्य एकसङ्केतस्य विषयः कम्बुग्रीवादिमान् तद्वृत्तेरेकसङ्केतविषयताया अवच्छेदकं लाघवात् घटत्वम् । तादृशविषयतावच्छेदकत्वच घटत्वे निराबाधम् । एतेन घटपदजन्यशाब्दबोधीयविशेष्यतानिरूपितप्रकारतायाः वाक्यतावच्छेदकतावच्छेदकी भूतसमवायावच्छिन्नत्वेऽपि एकधर्मनिष्ठत्वं बाधितम् घटत्वस्य जातित्वेन गुणत्वाबच्छिन्नप्रतियोगिताका भाववत्त्वादेकत्वसंख्यात्मकगुणविशिष्टत्वविरहादिति परास्तम्, एकधर्मस्यैकत्वसंख्याविशिष्टधर्मत्वाऽविवक्षणात्, । तादृशविशेष्यतानिरूपकप्रकारताश्रयीभूते घटत्वलक्षणे धर्मे एकसङ्केतविषयताऽवच्छेदकत्वलक्षणैकत्वविशिष्टत्वस्याऽबाधातु ।
ननु एकपदजन्यशाब्दबोधीयविशेष्यतानिरूपितप्रकारतायाः शक्यतावच्छेदकीभूतैकसम्बन्धावच्छिन्नत्वं कथं स्यात् ? समवायादी एकत्वादिसंख्यालक्षणगुणबाधात् । न चैकसङ्केतविषयतावच्छेदकत्वरूपमेकत्वं तत्र सम्भवत्येवेति वाच्यम्, एवं सति घटपदात् समवायकालिक विशेषणताभ्यां घटत्वावच्छिन्नयोर्युगपद्बोधप्रसङ्गात्, 'समवाय कालिकविशेषणतादयः सम्बन्धपदवाच्याः' इत्याकारकैकसङ्केतविषयतावच्छेदकत्वलक्षणैकत्वस्य समवायकालिकविशेषणतासंसर्गयोरबाधात् । न च तत्र स्वाश्रयसमवेतत्वसम्बन्धेन || द्रव्यगतमेकत्वमेव भासत इत्यारेकणीयम् 'घट' इत्यादिपदजन्यशाब्दबोधानुपपत्तिप्रसङ्गात् सभवाये तादृशसम्बन्धेन द्वित्वादेः || परिसमाप्ततया तादृशशाब्दबोधीय प्रकारताया द्वित्वविशिष्टसमवायावच्छिन्नत्वादिति चेत् ? मेवम्, अपेक्षाबुद्धिविशेषविषयत्वलक्षण|| स्यैकत्वस्य तत्राञ्चाधितत्वात् । इदञ्च सम्बन्ध इव धर्मेऽपि बोध्यम् । अत एव आदिशब्दसाफल्यमप्युपपद्यते । एतेन एक|| सङ्केतविषयतावच्छेदकत्वघटकी भूतसङ्केतस्येच्छाविशेषरूपत्वेनैकत्वविशिष्टत्वबाधेन न तादृशमेकत्वं प्रकारताश्रयीभूतधर्म सम्भवतीति प्रत्युक्तम्, अपेक्षाबुद्धिविशेषविषयत्वलक्षणैकत्वस्य तत्राऽप्याधितत्वात् । ततश्च एकोच्चारणान्तर्भाविप्रयुक्तशक्तिमत्पदव्यतिरिक्तil कपदस्य एकस्मिन् काले अपेक्षाबुद्धिविशेषविषयत्वरूपैकत्वविशिष्टस्वशक्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नदर्शितकत्वविशिष्टधर्मनिष्ठप्रकारतानिरूपितविशेष्यतावगाहिशाब्दबोधव्याप्यत्वं स्वाऽव्यवहितोत्तरजायमानत्वसम्बन्धेनेति प्रकृतन्यायनिष्कर्ष इति
|| तात्पर्यभू ।
लघुस्याद्वादरहस्ये तु प्रकृते > "धर्मे एकत्वञ्च यावद्बोध्यवृत्तित्वादिकम् । यत्तु - || वृत्तिमत्त्वं तद्बोध्यत्वम् तेन न पशुत्वादेर्नानात्वेऽपि दोष इति न्यायनयानुयायिनः तन्न सर्वस्य सर्वपदशक्यत्वात्” र. पू. १३) इत्युक्तमिति ध्येयम् ।
B
स्वाश्रयबोध्यतावच्छेदकत्वसम्बन्धेनैक
- (ल.स्या.
रही हुई प्रकारता | देखिये, 'घट:' इस पद से समवायावच्छिन्न घटत्वनिष्ठ प्रकारता से निरूपित विशेष्यता का अवगाहन करने वाला शाब्दबोध उत्पन्न होता है । मगर तादृशशाब्दबोधीयविशेप्यतानिरूपक प्रकारता का आश्रय घटत्व एकत्व संख्या से विशिष्ट नहीं है, क्योंकि घटत्व जाति है और जाति में गुणमात्र का अभाव होता है । संख्या नैयायिकमतानुसार गुणविशेष है । अतः घटत्व जाति एकत्वसंख्यात्मक गुण से विशिष्ट नहीं है। तो फिर समायावच्छिन्न प्रकारता एक धर्म (= एकत्वसंख्याविशिष्ट धर्म) में कैसे रहेगी ? फलतः वह शाब्द बोध अनुपपन्न रह जायेगा" - मगर इसका समाधान यह है कि धर्मनिष्ट एकत्व है वह यहाँ संख्यात्मक अभिमत नहीं है किन्तु एक संकेत की विषयता के अवच्छेदकत्वस्वरूप अभीष्ट है, जो घटत्व में अबाधित है । वह इस तरह 'घटपदवाच्यः कम्बुग्रीवादिमान्' इत्याकारक एक संकेत का विषय है कम्बुग्रीवादिविशिष्ट । उसमें रही हुई विषयता का अवच्छेदक लाघव सहकार से घटत्व है । जहाँ जहाँ घटत्व रहता है वहाँ वहाँ तादृश एक संकेत की विषयता अवश्य रहती है। इस तरह अन्यूनानतिरिक्तवृत्ति होने की वजह घटत्व तादृश एक संकेत की विपयता का अवच्छेदक हो सकता है | अतः तादृश एकसंकतीयविषयतानिरूपित अवच्छेदकत्वस्वरूप विवक्षित एकत्व प्रकारताश्रयीभूत धर्म में अधि || | है | अतः विवक्षित एकत्व से विशिष्ट घटत्वादिस्वरूप धर्म में रही हुई प्रकारता से, जो समवायसम्बन्धावच्छिन्न है, निरूपित विशेष्यता का अवगाही शाब्द बोध घटपद से हो सकता है। इस विषय में किसी विवाद को अवकाश नहीं है । यहाँ तक के विचारविमर्श से ' सकृदुच्चरितः शब्दः सकृदेवार्थं गमयति इस न्याय का अर्थ यह फलित होता है कि एक पद एक काल में स्वशक्यतावच्छेदकतावच्छेदकीभूत एक सम्बन्ध से अवच्छिन्न प्रकारता से, जो एकसंकेतविषयता अच्छेदकत्वस्वरूप एकत्वविशिष्ट || धर्म में रहती है, निरूपित विशेष्यताशाली शाब्द बोध का जनक होता है ।