________________
२८१ मध्यमस्याद्भादरहस्ये खण्ड २ का. ५ ** वक्तव्यत्वसप्तभङ्गीयोतनम् *
अत एव वक्तव्यत्वसप्तभङ्ग्म्यां द्वितीय- चतुर्थभङ्गयोनभिदः, प्रतिषेधकल्पनासाचिव्येन द्वितीयभङ्गेन वक्तव्यत्वाभावस्यैव बोधनात् ।
* जयलता
विषयाभ्यां सत्त्वाऽसत्त्वाभ्यामिव सप्तभङ्ग्यन्तरमेव प्राप्नोतीति न सप्तभयतिक्रम इति पूर्वमेवोक्तत्वात् । न चैवं न्यूनताबुभुक्षितराधासी तव्यत्करून मगला विधारयितुं शक्या तत्रभवद्भिः भवद्भिः, द्वितीयचतुर्थभङ्गयोरव| तव्यत्वाविशेषेण भेदाभावादिति वक्तव्यम्, निषेधकल्पनया द्वितीयभङ्गेन वक्तव्यत्वाभावस्यैवाऽऽकाङ्क्षितत्वेन बोधादित्याशयेन |प्रकरणकृदाह अत एवेति । प्रत्युत्तरजन्यबोधस्य बुभुत्सितविषयकत्वादेवेति । वक्तव्यत्वसप्तभङ्ग्यां - वक्तव्यत्वाऽवक्तव्यत्वसप्तभङ्ग्यां, द्वितीयचतुर्थभङ्गयोः 'घटः स्यादवक्तव्य' इत्येवंरूपयोः नाऽभेद: नानतिरेक: प्रसज्येत । हेतुमाह प्रतिषेधकल्पनासाचिव्येन निषेधविवक्षासहायेन, द्वितीयभङ्गेन वक्तव्यत्वाऽभावस्यैव बोधनात्, न तु तदतिरिक्ताऽवक्तव्यत्त्वस्य । 'किं घटः सर्ववा वक्तव्यः ?' इति पर्यनुयोगे सति घटः पटादिपदेन न वक्तव्य' इति निषेधकल्पनया 'घटः स्याद'वक्तव्योऽपीत्युक्ते श्रोतुर्धटे स्याद्वक्तव्यत्वप्रतियोगिका भावोऽस्तीति बोधो जायते, न तु 'घटः तदतिरिक्ताऽवक्तव्यत्वधर्मवान्' | इत्येवम् । यदा तु 'घटः कुम्भपदपटपदो भयापेक्षया किं वक्तव्यः ?' इति पर्यनुयुज्यते तदा 'घटः स्यादवक्तव्य:' इति प्रत्युत्तरेण 'घटः कुम्भपदपदो भयापेक्षयाऽवक्तव्यत्वधर्मशाली' ति बोधः जायते । अतोऽत्र द्वितीयचतुर्थयोर्नाऽवैलक्षण्यम् । एतेनाऽबक्तव्यत्वं वक्तव्यत्वाभावरूपमेवेति प्रत्युक्तम्, चतुर्थभङ्गे तस्यातिरिक्तत्वसाधनात् ।
==
एतेन वक्तव्यत्वसप्तभंग्यां तृतीयपञ्चमयोरभेदः प्रत्येकं षष्ठसप्तभवो : पौनरुक्त्यञ्च प्रत्युक्तम् । स्यात्पदार्थोल्लेखेन वक्तव्यत्वसप्तभङ्ग्याः स्वरूपञ्चैवम्, (१) घट: घटपदापेक्षया वक्तव्य एवं ( २ ) घटः पटपदापेक्षया अवक्तव्य एव, (३) घटः घटपदापेक्षया वक्तव्यः पटपदापेक्षयाऽवक्तव्यश्च, (४) घट: घटपदपटपदोभयापेक्षया अवक्तव्य एव, (५) घट घटपदापेक्षया वक्तव्यो घटपदपदपदभयापेक्षया अवक्तव्यश्व, (६) घट: पटपदापेक्षया अवक्तव्यः घटपदपटपदी भयापेक्षया अवक्तव्यश्च ( ७ ) घटः घटपदापेक्षमा वक्तव्यः पटपदापेक्षया अवक्तव्य: घटपदष्टपदो भयापेक्षया अवक्तव्यश्चेति ।
ननु वक्तव्यत्वाऽवक्तव्यत्वसप्तभङ्ग्यां न्यूनत्वाभावेऽपि 'घटः स्यात्सन्नित्यादिरूपायां सप्तभङ्ग्यामष्टमभङ्गप्रसङ्गो
=
धर्म की जिज्ञासा से प्रयुक्त प्रश्न के 'घटः स्यात् नास्ति एव' ऐसे प्रत्युत्तर से श्रोता को जिज्ञासित ऐसे अस्तित्वाभाव का ही भान होता है, न कि नास्तिपदनिरूपित वाच्यता का । इस तरह आठवें धर्म का भान नहीं होने की वजह 'घटः स्यात् अस्ति एव स्यात् नास्ति एव' इत्यादि सप्तभंगी अपने स्थान से च्युत नहीं है, अष्टभंगी की प्रतिष्ठा भी नहीं होगी ।
** वक्तव्यत्वसप्तभंगी के द्वितीय - चतुर्थ भंग में अभेदनिरास
अत एव ब, इति । यहाँ यह शंका हो सकती है कि जब 'घट वक्तव्य है या नहीं ?" इत्यादि सात जिज्ञासा से जो वक्तव्यत्वसप्तभंगी प्रवृत्त होती है, उसका आकार ( १ ) घटः स्यात् (= घटपदापेक्षया) चक्तव्य एवं (२) घटः स्यात् (पटादिपदापेक्षया) अवक्तव्य एवं (३) घटः स्यात् (= घटपदापेक्षया) वक्तव्यः स्यात् ( = पटादिपदापेक्षया) अवक्तव्यश्च, (४) घटः स्यात् (= घटपदपटपदोभयापेक्षया) अवक्तव्य एवं इत्यादिस्वरूप होगा । यहाँ जो द्वितीय और चतुर्थ भंग प्रदर्शित किये गये हैं वे अवक्तव्यत्वधर्मविषयक हैं । समानविषयक होने के नाते वे दोनों अभिन्न हो जायेगे । समानधर्मविषयक होने पर भी यदि उक्त भंगों में ऐक्य का अंगीकार न किया जाय तब तो अनंतभंगी भी हो सकती है। इसलिए दर्शित वक्तव्यत्वसप्तभंगी में द्वितीय और चतुर्थ भंग में अभेद मानना आवश्यक है । ऐसा होने पर तो षटूभंगी हो जायेगी । अतः सर्वत्र सप्तभंगी की व्यापकता का जो स्याद्वादी का सिद्धान्त है वह धराशायी हो जायेगा" - मगर यह शंका भी उचित नहीं है । इसका कारण यह है कि द्वितीय अंग से वक्तव्यत्वाभाव का और चतुर्थ भंग से अवक्तव्यत्व धर्म का उक्त सप्तभंगी बोध होता है। आशय यह है कि पटादि पद की अपेक्षा घट वक्तव्य नहीं है ऐसी निषेधमुखी अर्पणा विवक्षा से प्रवृत्त होने वाले उक्त द्वितीय अंग से घट में पटादिपद की अपेक्षा वक्तव्यत्व धर्म के अभाव का ही बोध होता है । जब कि चतुर्थ भंग में, जो युगपत् विधि-निषेध की कल्पना के सहकार से प्रयुक्त होता है, अवक्तव्यत्व नाम के धर्म का, जो कि वक्तव्यत्वाभाव से अतिरिक्त है, बोध होता है । इस तरह वक्तव्यत्वसप्तभंगी के द्वितीय भंग में अभावात्मक धर्म का और चतुर्थ भंग में terren धर्म का बोध होता है । इसलिए उनमें ऐक्य नहीं है। अतएव षड्गी का अवकाश नहीं है और सप्तभंगी की सार्वत्रिकता का भंग भी प्रसक्त नहीं है ।