________________
* शास्त्रवार्तासमुच्चयसंवादः
पगमापातात् सांकर्यशंकाशंकु संकुलचेतस्कता दुर्निवारा चिरमायुष्मतः । अथ एवं 'प्रमेयं वाच्यमेवे'त्यत्र का गतिः ? इति चेत्, 'किं तत्राऽवाच्यता न प्रतिषिध्यते ?"
'अप्रसिद्धा सा कथं प्रतिषिध्यतामिति चेत् ?" तर्हि तत्र योग्यताऽभावादेवकारोऽबोधक एवास्तु । * गयलता * -
भ्युपगमापातात् = परधर्मावच्छिन्नसत्त्वोपगमप्रसङ्गात्, द्वी नञौ प्रकृतमर्थं गमयत इति न्यायेन, सांकर्यशङ्काशङ्कुसङ्कुलचेतस्कता = स्वकीयपरकीयधर्म समावेशव्यतिकीर्णस्वरूपलक्षणसङ्करसंशयात्राकुलमनस्कता, दुर्निवारा सुरगुरुणाऽपि चिरं आयुष्मतः भवत इति । स्वसत्त्वविरोधि न पराऽसत्त्वमिति तत्स्यादेव, अन्यथा तदभावनियतं परसत्त्वमेव स्यात् । एतेन पराऽसत्त्वस्य काल्पनिकत्वमपि परास्तम् । तदुक्तं शास्त्रवार्तासमुचये श्रीहरिभद्रसूरिपुरन्दरेण > 'परिकल्पितमेतच्चेन्त्रन्वित्थं तत्त्वतो न तत् । तत्तः क इह दोषश्चेन्ननु तद्भावसङ्गतिः ।। (शा.स. स्त. ७ श्रो०२३) इति ।
नव्यनैयायिकः शङ्कते अथेति । एवमिति । 'घटः सन्नेवे' त्यत्र 'घटः सन् न तु असन्' इत्यवबोधाङ्गीकारे इति । 'प्रमेयं वाच्यमेवे 'त्यत्र का गतिः ? 'प्रमेयं वाच्यं, न त्ववाच्यमित्यस्योपगन्तुमनत्वात् वाच्यत्वस्य केवलान्वयित्वेन भेदप्रतियोगितानवच्छेदकत्वात् वाच्यभेदस्याऽप्रसिद्धेः तदाश्रयस्यालीकत्वेन निषेधाऽयोगात् ।
स्याद्वादी नव्यमाक्षिपति काकुन्यायेन किमिति । तत्र 'प्रमेयं वाच्यमेवे 'त्यत्र, अवाच्यता वाग्विषयत्वाऽभावलक्षणा. न प्रतिषिध्यते ? 'प्रमेयं वाच्यमेवे' त्यत्राऽवाच्यता प्रतिषिध्यते न वा ? इति प्रक्षोभयी समुपतिष्ठते । तत्र नाद्योऽनवद्यः, तुल्यन्यायेन तदाश्रयस्याऽपि प्रतिषेध्यत्वसिद्धेः । नाऽपि द्वितीयः तद्धेतोरप्रदर्शनादिति स्याद्वाद्याशङ्कायां नव्योऽपि काक्वा आह- 'अप्रसिद्धेति । सा = अवाच्यता, कथं प्रतिषिध्यतां ? वाच्यतायाः केवलान्वयित्वेन तदभावलक्षणाया अवाच्यताया अप्रसिद्धत्वात् तस्या निषेधाऽयोगादिति नव्याशयः ।
-
-
२७८
यदि चाऽवाच्यताया अप्रसिद्धत्वेन तन्निषेधो न भवितुमर्हति तर्हि अवाच्यस्याऽप्रसिद्धत्वेन तन्निषेधोऽपि न भवितुमर्हतीत्याशयेन स्याद्वाद्याह तर्हति । तत्र = 'प्रमेयं वाच्यमेवे 'ति स्थळे, योग्यताऽभावात् = अवाच्यत्वाऽप्रसिद्धिमूलकतदाश्रयाज्यसिद्धि| प्रयोज्यप्रतिषेधाऽप्रतियोगित्वलक्षणायोग्यत्वहेतोः, एवकारः विशेषणसङ्गतः, अबोधकः साधुत्वार्थ एव अस्तु । एतेन 'प्रमेयं वाच्यमेवे 'त्यत्र का गति: ? इति निरस्तम् |
ननु 'प्रमेयं वाच्यमेवे 'त्यत्र प्रमेयं स्ववृत्तिभेदनिरूपितप्रतियोगितानवच्छेदकवाच्यत्ववदि' ति बोधः स्वरसवाहीति वाच्य पदसंगतैवकारस्य प्रमेयनिष्ठ भेदप्रतियोगितानवच्छेदकत्वार्थकत्वं सिद्धमिति तत्रैवकारस्य न निरर्थकत्वमुपगन्तुमर्हतीति नव्यारूप से घट में सत्व होने से घट का विशेषस्वरूप अनिश्चित रहेगा। संकर दोष की वजह आपका चित्त चिरकाल तक चंचल ही रहेगा ।
'प्रमेयं वाच्यं एव' स्थल का निरूपण
अथैवं इति । यहाँ नव्यनैयायिक की ओर से यह शंका की जा सकती है कि
“घटः सन् एवं इस वाक्य से 'घटः सन् न तु असन्' ऐसा शाब्दबोध माना जाय तो 'प्रमेयं वाच्यमेव' इस स्थल में एवपद का अर्थ संगत नहीं हो सकेगा । इसका कारण यह है कि वाच्यत्व केवलान्वयिधर्म होने से वाच्यत्व का अनाश्रय अवाच्य पदार्थ कोई है ही नहीं, जिसका निषेध हो सके। जो पदार्थ प्रसिद्ध होता है उसीका निषेध हो सकता है, अप्रसिद्ध का नहीं । अतः 'प्रमेयं वाच्यं न तु अवाच्यं' ऐसा शाब्दबोध 'प्रमेयं वाच्यमेव' इस वाक्य से नहीं हो सकता" - इस संबंध में स्याद्वादी की ओर से नव्य नैयायिक को प्रश्न किया जा सकता है कि - 'प्रमेयं वाच्यमेव' इस वाक्य से प्रमेय में क्या अवाच्यत्व का निषेध नहीं किया जाता है ? यदि नैयायिक का यह जवाब हो कि 'अवाच्यता तो अप्रसिद्ध
है ? क्योंकि असत् का निषेध नहीं हो सकता' - तो स्याद्वादी की ओर से
असत् है । उसका निषेध कैसे हो सकता यह भी कहा जा सकता है कि अवाच्यत्व 'प्रमेयं वाच्यमेव' यहाँ 'प्रमेयं वाच्यं' ऐसा
में प्रसिद्धत्वस्वरूप योग्यता न होने से वाक्यपदसंगत एवकार अवरोधक है । अतः
ही बोध होता है, न कि 'प्रमेयं वाच्यं न तु अवाच्यं' इत्याकारक । यदि नैयायिक की ओर से ऐसा कहा जाय कि
=