________________
२६५ मध्यमस्याद्वादरहस्ये खण्ड: का. ५
* शुद्धाशुद्धत्वविचारः *
स्यादेतत् जीवादिद्रव्याणां स्वद्न्यान्तराऽभावात्स्वद्रव्यादिचतुष्टयेन कथमस्तित्वं सम्भवतु ? 'तेषामपि स्वाश्रयप्रदेशानां जागरुकत्वान्न स्वद्रव्यादिचतुष्ट्यहानिरिति चेत् ? तथापि परमाणुकालयोः का गतिः ? परमाणोः स्वद्रव्यान्तराऽभावात् कालस्य च स्वकालान्त* गयलता ॐ
->
हिरण्यमयत्व - नागरत्व- वासन्तिकत्व-वदत्वाद्यवच्छिन्नाऽस्तित्वस्य परद्रव्यादिरूपजलमयत्व - ग्राम्यत्व-ग्रैष्मिकत्व पटत्वाद्यवच्छिन्नाऽस्तित्वाऽभावस्य च सर्वैरेव प्रतीयमानत्वेनाऽपहोतुमनर्हत्यात् । एतेन जातं रव्याप्यवृत्तित्वविरहात् स्वद्रव्यादिचतुष्टयाऽवच्छिन्नं सत्त्वं परद्रव्याद्यवच्छिन्नञ्चाऽसत्त्वं कथं सङ्गतिमङ्गेत ? इति परास्तम्, 'मार्त्तत्वादिना घटः सन् न तु तन्तुजनितत्वादिना', 'इदानीं घटः सन् न तु प्राकू' इत्याद्यनुभवबलेन सत्त्वस्य सापेक्षत्वात् । बुद्धिविशेषकृतापेक्षयाऽपि आदेशापराऽभिधानया सापेक्षमेव तत् सर्वैः प्रतीयते यथा 'अयमेकः अयञ्चक' इति कल्पनाकृताऽपेक्षया द्वित्वादीति । एवञ्चाsसत्त्वस्यापि सापेक्षत्वे बाधकाभावादित्यादि सूचनार्थं 'दिगि' त्युक्तम् ।
ननु जीवादिद्रव्याणां षण्णामपि किं स्वद्रव्यं ? यतः सत्त्वं व्यवतिष्ठेत द्रव्यान्तरस्याऽसम्भवादिति स्वद्रव्यादिचतुष्ट्यपर द्रव्यादिचतुष्टयाऽवच्छेदेनाऽस्तित्वविधिनिषेधाविति नाऽभ्युपगन्तुमर्हतीत्याशयेन कश्चिच्छङ्कते स्यादेतदिति । स्वद्रव्यादिचतुष्टयेन कथमस्तित्वं सम्भवतु ? स्वद्रव्यादिचतुष्टयाऽवच्छिन्नाऽस्तित्वं नैव सम्भवेदित्याक्षेपाशयः । मध्यस्थः कश्चित्समाधत्तेतेषामपीति । जीवादिद्द्रव्याणां षण्णामपीति । स्वाश्रयप्रदेशानां = जीवादिद्रव्याश्रयभूतनिरवयवाऽवयवानां, जागरूकत्वात् = विद्यमानत्वात् न स्वद्रव्यादिचतुष्टयहानिः जीवत्वाद्यवच्छेदेन स्वाश्रयप्रदेशलक्षणद्रव्य शरीराद्यवच्छिनाऽकाशप्रदेशात्मक क्षेत्रस्वकाल-जीवत्वादिरूपस्वभावावच्छिन्नाऽस्तित्वस्याऽबाधात् । मौलशङ्काकारोऽन्यत्राऽनुपपत्तिमुपदर्शयति तथापीति । जीवधर्माधर्माकाश- पुद्गलस्कन्धद्रव्यंषु स्वाश्रयप्रदेशाद्यवच्छिन्नाऽस्तित्वाऽन्वयाऽबाधात् स्वद्रव्यादिचतुष्केन तत्राऽस्तित्वसम्भवेऽपि | परमाणुकालयोः का गतिः ? पुद्गलस्कंश्रेषु तदेशस्य तद्देशे च प्रदेशानामस्तित्वाऽवच्छेदकत्वसम्भवात् 'पुद्गलं' विहाय परमाणुपादानम् । तयोः स्वद्रव्यादिचतुष्टयाऽवच्छिन्नाऽस्तित्वाऽसम्भवे पूर्वपक्षी हेतुमाह परमाणोः निरंशत्वेन स्वद्रव्यान्तराऽभावात् स्ववृत्त्यस्तित्वाऽवच्छेदकस्वाश्रयद्रव्यान्तराभावात् कालस्य च समयरूपत्वेन स्वकालान्तराभावात् न तत्र स्वद्रव्यादिचतुष्टयेनाऽस्तित्वं सम्भवति । रूपत्वाऽसि तदवच्छिन्नभेदाऽप्रसिद्धया परत्वस्यायप्रसिद्धिः । ततश्च सर्वत्र स्वद्रव्यादिचतुष्क- परद्रव्यादिचतुष्टयाऽवच्छेदेनाsस्तित्वविधिनिषेधकृतान्तभङ्गेन सप्तभङ्गी भज्यत इति शङ्काग्रन्थाशयः ।
शुद्धं द्रव्यं स्वं सत्त्वाऽवच्छेदकम्, अशुद्धच परं असत्त्वाऽवच्छेदकम् । अशुद्धशुद्धत्वे च भेदाभेदप्रधानव्यवहारनिश्चयनयसाक्षिकाबरचण्डोपाधिविशेषा, प्रतिभासविशेषादपि तत्सिद्धेः, तत्तेदन्तादौ दर्शनादिति नानुपपत्तिरित्याद्याशयेन प्रकरणकारः इस अतिरिक्त बोध से भी अस्तित्व नास्तित्व का एक धर्मी में समावेश हो सकता है। आशय यह है कि घट स्वद्रव्यादिचतुष्टया - बच्छेदेन सत् और परद्रव्यादिचतुष्कावच्छेदेन असत् होता है | अतः घटत्वाऽवच्छेदेन स्वद्रव्यादिचतुम्कावच्छिन्नाऽस्तित्व एवं परद्रव्यादि चतुष्कावच्छिन्नाऽस्तित्वाऽभाव का घट में समावेश निर्विवाद सिद्ध हो सकता है | अतः धर्मितावच्छेदकावच्छेदेन ही अभावान्वयबोध को मान्यता देने वाले विद्वान मनीषिओं के मतानुसार भी एक धर्म में अस्तित्व और नास्तित्व का समावेश मान्य करने में कोई बाध नहीं है । अतएव सप्तभंगी भी प्रामाणिक सिद्ध होती है ।
+
पूर्वपक्ष स्यादे. इति । जनाब ! आपने स्वद्रव्यादिचतुष्टय अवच्छेदेन अस्तित्व और परद्रव्यादिचतुम्कावच्छिन नास्तित्व का प्रतिपादन किया है वह ठीक नहीं है, क्योंकि जीवादि छ द्रव्यों में अतिरिक्त स्वद्रव्य नहीं है, जो अस्तित्व का अवच्छेदक बन सके। जैसे पट का स्वद्रव्य तंतु है वैसे जीवादि द्रव्य में अतिरिक्त द्रव्य नहीं है । जब कि अस्तित्व का अवच्छेदक स्वद्रव्यांतर ही नहीं है, तब स्वद्रव्यादिचतुष्टयाऽवच्छिन अस्तित्व जीवादि द्रव्प में कैसे मुमकिन होगा ? घटक अप्रसिद्ध होने पर उससे घटित भी अप्रसिद्ध हो जाता है । यहाँ यह शंका करना कि "जीव लोकाकाशप्रदेशप्रमाण प्रदेशवाला है, जो जीव के आश्रय है। जैसे पट का आश्रय तन्तु होने से तंतु पटवृत्ति अस्तित्व का अवच्छेदक होता है ठीक वैसे जीवद्रव्य का आश्रय जीवप्रदेश होने से के जीवनिष्ठ अस्तित्व के अवच्छेदक बन सकते हैं। इसी तरह धर्मास्तिकाय, अथर्मास्तिकाय आदि में भी समझा जा सकता है । इस तरह जीवादि द्रव्यवृत्ति अस्तित्व के अवच्छेदकस्वरूप जीवादिआश्रय प्रदेश का सद्भाव होने से स्वद्रव्यादिचतुष्टय से अवच्छिन्न अस्तित्व की जीवादि द्रव्य में हानि नहीं होती है" ← ठीक नहीं है, क्योंकि जीव, धर्मास्तिकाय आदि अन्य सप्रदेश (प्रदेशवाले) होने की वजह स्वाश्रयप्रदेशादि से अवच्छिन्न अस्तित्ववाले संभव होने पर भी परमाणु और काल में स्वद्रव्यादिचतुष्टयाऽवच्छिन्न अस्तित्व नामुमकिन है । इसका कारण यह है कि परमाणु द्रव्य निरंश है । अतएव उसका अतिरिक्त स्वाश्रय द्रव्य नहीं है, जो स्वाश्रित अस्तित्व का अवच्छेदक बन सके। इसी तरह काल द्रव्य