________________
२५१ मध्यमस्याद्वादरहस्ये खण्डः २ • का.५ * व्यधिकरणधर्मावच्छिन्नाभावानतिरेकाऽऽशाका *
अथ व्यधिकरणसम्बन्धावछिमप्रतियोगिताकाभाव एव व्यधिकरणधर्मावच्छिाग्रतियोगि- | ताक इति न तदतिरेककल्पनागौरवम् । न च तथापि घटत्वादेः पदादिनिष्ठप्रतियोगितावच्छेदकत्वमासकसामग्या घटत्व-पटत्वादिज्ञानस्य नानाविधतदविरोधज्ञानस्य च सहकारित्वकल्पने महद्दोरवमिति वाच्याम, घटत्वादेः पटादिनिष्ठप्रतियोगितावच्छेदकत्वधमोपपतये
= == = गयलता *..= = तयोरेव समानाकारकत्वेन प्रतिबध्यप्रतिबन्धकभावसम्भवात् । अयमाशयः घटत्वविशिष्टघटनकारकबुद्धः घटत्वविशिष्टयटाभावप्रकारकबुद्धिविरोधित्वेन तत्प्रतिबन्धकत्वमेव सम्भवति न तु घटत्वविशिष्टपटाभावप्रकारकभ्रमप्रतिबन्धकत्वम् । न च घटत्वविशिष्टप्रकारकचुद्धेः घटत्वविशिष्टप्रतियोगिका भावप्रकारकबुद्धिप्रतिबन्धकत्वमेवोचितम्, न तु घटत्वविशिष्टघटनिष्ठप्रतियोगिताकाभावबुद्धिप्रतिबन्धकत्वम, प्रतिबध्यतावच्छेदकगौरवादिति वाच्यम, तर्हि घटत्वविशिष्टाभावप्रमावस्यैव लाघवान् प्रतिबध्यतावच्छेदकत्वमस्तु । तावतैव घटत्वावच्छिन्नपटनिष्ठप्रतियोगिताकाभावबुद्धेः भ्रमत्वेन प्रतिबध्यताकोटिबहिर्भावसम्भवात् । न । तथापि ज्ञानत्वापेक्षया प्रमावनिवेदो गौरवमव्याहतमेव प्रमात्वस्य तद्वति तत्प्रकारकत्वरूपत्वादिति वाच्यम्, अत एच 'गौरवाऽप्रतिसन्धानदशायामि'त्युक्तत्वात् । इत्यश्चाऽवच्छेदकत्वाबगाहिनः व्यधिकरणधमांवच्छिन्न प्रतियोगिताकाभावज्ञानस्याऽपि तद्भवच्छिन्नप्रकारकप्रमाग्रतिबध्य ऽवच्छेदकत्वानबगाहिनोभावप्रत्ययस्य तत्प्रतिबध्यत्वम् ? ततः घटत्वेन पटवत्ताऽनाहार्य निश्चय सत्यपि अवच्छेदकत्वानबगाहिनः 'घटत्वेन पटो नास्तीति प्रत्ययस्य सतरामप्रतिबध्यत्वमिति स्थितम । अत एव तुतीयान्तपदोपस्धाप्यधर्मवच्छेदकत्वस्य, कल्पनमपि नातिप्रयोजनम् । अवच्छिन्नत्वञ्चाऽत्र वैशिष्ट्यरूपं सामानाधिकरण्यरूपं वा छोध्यमिति दिक् ।
कश्चिच्छकते - अथेति । अन्वयश्चाऽस्य 'चेदि त्यनेन सह बोध्यः । ब्यधिकरणसम्बन्धावच्छिनप्रतियोगिताकाभाव एवेति । तत्समनियतत्वादिति शेषः । न तदतिरेककल्पनागौरवम् = व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावातिरिक्त. व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावकल्पनाप्रयुक्तगौरवमित्यर्थः । मध्यस्थस्य शङ्कां निरसितुमुपदर्शयति- न चेति । तथापि = अतिरिक्ताभावलक्षणर्मिकल्पनाप्रयुक्तगौरकविरह-पि, घटत्वादेः पटादिनिष्टप्रतियोगितावच्छेदकत्वभासकसामग्र्याः = घटत्वादिनिष्ठस्य पटादिनिष्टप्रतियोगितानिरूपिताबच्छेदकत्वस्य ज्ञापकसामग्र्याः, घटत्व-पटत्वादिज्ञानस्य घटत्वादि-पटत्वादिविषयकज्ञानस्य नानाविधतद्विरोधज्ञानस्य च प्रतियोगित्वस्य बिरोधित्वलक्षणत्वात् सहकारित्वकल्पने महगौरवमिति । अयमाशयः व्यधिकरणसम्बन्धावच्छिन्त्रप्रतियोगिताकाभाव-व्यधिकरणधर्मावच्छिन्त्रप्रतियोगिताकाभादक्यकल्पनेऽपि पटादिनिष्ठप्रतियोगिताया अबच्छेदकत्वेन घटत्वादिभानमावश्यकम् । अतः तद्भानार्थमतिरिक्तसामग्री कल्पनीया, घटत्वादेरभावविशेषणतानवच्छेदकत्वेन पटादिप्रतियोगिकाभावविशेषगताच्छेदकत्वभासकसामग्रयाः घटत्वादिनिष्ठप्रतियोगिताऽवच्छेदकत्वभासकत्वाः योगात् । तदर्थं प्रतियोगितावच्छेदकीभूतबटादिविशेषणतावन्छेदकीभूतपटत्वादिगोचरज्ञानस्य सहकारित्वं कल्पनीयम् । तादृशाभार्यायप्रतियोगिताया व्यधिकरणधर्मावच्छिन्नत्वेन घटत्वादि-पटत्वादिविषयकविरोधित्वज्ञानस्याऽपि सहकारित्वं कल्पनीयम् । एवञ्चातिगौरवं प्रसज्येतेति ।
अथवादी तात्याचष्टे-घटत्वादेरिति । अयमाशयः घटत्वादेः पटाद्यभावविशेषणतानवच्छेदकत्वेन प्रतियोगितावच्छेदकत्वभानं
घटप्रतियोगिक अभाव का विरोधी है, न कि घटव अंश में अवच्छंदकत्व की अवगाही 'घटत्येन पटो नास्ति' ऐसी बुद्धि का भी, क्योंकि यह बुद्धि अभाव के प्रतियोगी पट में घटत्ववैशिष्ट्य (= घटत्वावच्छिन्नत्व) का अवगाहन करने पर भी घट में अवगाहन नहीं करती है। इसी तरह प्रस्तुत में घटत्वविशिष्टपटवत्ता का अनाहार्य निश्रय घटत्वविशिष्टपटाभावविपयक बुद्धि, जो घटत्व अंश में अवच्छेदकता अनवगाही है, विरोधी नहीं हो सकती है। अतएव यह माना जा सकता है कि घटत्वविशिष्ट पटवत्ता का अनाहार्य निश्रय 'घटत्वेन पटो नास्ति' ऐसी अवच्छेदकता अनवगाही बुद्धि का प्रतिवन्धक नहीं होता है । अतः उत्तर काल में तादृश बुद्धि की उत्पत्ति का अंगीकार करने में कोई क्षति नहीं है-यह सिद्ध होता है।
शंका :- अथ न्य, इति । व्यधिकरणधर्मावच्छिन्न प्रतियोगिताक अभाव वस्तुतः व्यधिकरणसम्बन्धारच्छिन्नप्रतियोगिताक अभावस्वरूप ही है । अतः गौरव दोष का अवकाश नहीं है। यहाँ यह नहीं कहना कि → "ब्यधिकरणधर्मावच्छित्रप्रतियोगिताक अभाष को व्यधिकरणसम्बन्धावच्छिन्न प्रतियोगिताक अभाव से अभिन्न मानने पर अतिरिक्त अभाव की कल्पना से प्रयुक्त गौरव दोष का अवकाश न होने पर भी आपके पक्ष में महागौरख दोष उपस्थित होता है, जिसका निवारण आप नहीं कर सकते