________________
२५७ मध्यमस्याद्वादरहस्य खण्डः २ - का.. * 'भूतले घटो नास्तीति प्रतीतिविचारः * | तदवच्छेदकत्वं कल्प्येत, किन्तु 'पटत्वेन घटाभावोऽस्तित्वाऽऽश्रय' इति, अन्यथा 'भूतले || घदो नास्ती'त्यत्राऽपि 'भूतलास्तित्वाऽभाववान घट' इत्येव बोध: स्यात, तथा च 'क्व ?'५ इत्यधिकरणाऽकाङ्क्षा केन पूर्यतामिति चेत् ?
= = =* जयलता l तदवच्छेदकत्वं = नास्तिवावच्छेदकत्वं कल्प्येत । तर्हि तत्र कीदृशी बुद्धिर्जायते ? इत्याशङ्कायामाह - किन्विति । 'पटत्त्वेन घटाऽभावोऽस्तित्वाश्रय इति बुद्धि; जायत इति शेषः । घटे नास्तित्वं पटत्वावच्छेदेन न प्रतीयते परं पटत्वावच्छिन्नघटवृतिप्रतियोगिताकाभावेऽस्तित्वं ज्ञायत इत्यर्थः । अतो घटबृनिनास्तित्वावच्छेदकविधया पटत्वस्य प्रतिपादनं न कल्पनामहंतीति भावः ।
विपक्षबाधमाह - अन्यथेति । 'पटत्वेन घटो नास्ती'त्यत्र पटत्वेन घटाभावोऽस्तित्वाश्रय इति बोधं तिरस्कृत्य 'घटो नास्तित्वाश्रय' इति बोधस्याऽभ्युपगमे इत्यर्थः । आपादकं दर्शयित्या साम्प्रतमापाद्यमाह- 'भूतले घटो नास्ती'त्यत्रापति । वाक्य इति शेषः । भूतले घटाऽसत्त्वदायामिति स्वयमेव गम्यते । 'भूतलाऽस्तित्वाभाववान् घटः' = भूतलावच्छिन्नाऽस्ति। त्याऽभावाश्रयो घटः इत्येव बोधः = शाब्दबोध: स्यात् । एवकारेण भूतलनिरूपितवृत्तित्वाभाववान् घटः' इत्यस्य व्यवच्छेदः || कृतः । यतः ‘अग्रे वृक्षो न कपिसंयोगी' त्यत्र 'अग्रावच्छिन्नकपिसं योगाभाववान् वृक्षः' इति शाब्दबोधो जायते तथा 'भूतले घटो नास्ति' इति प्रकृतेऽपि भूतलावच्छिन्नास्तित्वाभावाश्रयो घट' इत्येव शाब्दबोधो जायते न तु 'पर्वते धूमध्वज' इत्यत्र 'पर्वतनिरूपितवृत्तित्वाश्रयो धूमध्वज' इतिवत् 'भूतलनिरूपितवृत्तित्वाभाववान घट' इत्येवं शाब्दबोधः स्यादिति भावः । 'ततः किं नश्छिन्नं ।' इत्याशङ्कायामाह- तथा चेति । 'क्व ?' इत्यधिकरणाकांक्षा = 'कुत्र भूतलावच्छिन्नवृत्तित्वाभाववान् घटः ?' ।। इत्याकारिका श्रोतः तादशघटाधिकरणविषयिणी शाब्दी आकासमा, केन शब्देन, पूर्यतां = निवर्तताम् ? वस्तुतः योगिकोऽत्यन्ताभावो भूतलाधिकरणक' इति बुभोधयिषयन बक्ता 'भुनले घटो नास्ती नि वाक्यं प्रयुक्ते । परं त्वन्मते दर्शितरीत्या श्रोतुः भूतलेऽस्तित्वाभावस्या वच्छेदकत्वमेव भासते, न त्वधिकरणत्वमिति तदधिकरणाकालाया अनुपशान्तत्वेन तादृशवाक्याच्छ्रोतुर्निराकाङ्क्षप्रतिपत्तिर्न स्यादिति 'भूतले पटत्वेन घटो नास्ती'त्यादिरूपेणैव सर्वदा प्रयोगः स्यान्न तु 'भूतले घटो नास्ती'त्यादिरूपः । न चैतद् दृष्टमिष्टं वा । अतः ‘पटत्वेन घटो नास्ती'त्यत्र पटत्वावच्छिन्नघटवृत्तिप्रतियोगिताकाभावोऽस्तित्वाश्रय' इत्येव बोधोऽङ्गीकर्तव्यो न तु पटत्यावच्छेदेनाऽस्तित्वाऽभाववान् घट इत्याकारक इति नन्वभिप्रायः । घटबृत्ति अस्तित्वाभाव के अवच्छेदकरूप में निर्देश किया है। मगर यह ठीक नहीं है, क्योंकि 'पटत्वेन घटो नास्ति' इस वाक्य से यदि 'घटः अस्तित्वाभाववान ऐसा यटविशेष्यक अस्तित्वाभावप्रकारक शाब्दबोध हो, तभी पटत्व घटनिष्ठ नास्तित्व का अवच्छेदक हो सकता है। मगर तादृश वाक्य से उपर्युक्त शाब्दवोध नहीं होता है। उक्त बाक्य से जो शाब्द बोध होता है उसका आकार है- 'पटत्वेन घटाभावः अस्तित्वाश्रयः' अर्थात् पटत्त्वावभिन्न प्रतियोगिता का निरूपक घटाभाव अस्तित्व = विद्यमानत्व का अधिकरण है। मतलब कि पटत्व पटवृत्ति नास्तित्व का अवच्छेदक न हो कर विद्यमान ऐसे घटाभाव से निरूपित प्रतियोगिता का अवच्छेदक है। अतः सप्तभंगी के द्वितीय भंग के द्वारा घट में पटत्वावच्छेदेन नास्तित्व धर्म का प्रतिपादन करना असंगत है।
द्वितीय भंग में जिसकांक्ष शाब्दबोधानुपपति - पूर्वपक्ष चालु अन्यथा. इति । यदि 'पटत्वेन घटो नास्ति' इस वाक्य से जन्य शान्द बोध को घटाभावविशेप्यक-अस्तित्वप्रकारक न मान कर नास्तित्वप्रकारताक-घटविशेप्यताक माना जाय तब तो 'भूतले घटो नास्ति' इस वाक्य से निराकांक्ष शाब्द बोध का उदय न हो सकेगा। इसका कारण यह है कि आपके (= स्याद्वादी के) मतानुसार उक्त वाक्य से शान्दचोध घटाभावविशेष्यक न हो कर घटविशेप्यक होगा अर्थात् 'भूतरास्तित्वाभाववान् घटः' = 'भूतलावच्छेदेन पट अस्तित्वरहित है' ऐसा शान्द दोध !' होने की वजह 'भूतलास्तित्वशुन्य घट कहाँ है? ऐसी तादृशघट-अधिकरणताविपयिणी शाब्दी आकांक्षा शांत नहीं होती है। : घट में तादृश अस्तित्वाभाव का भान होने पर 'तादृश घट कहाँ रहता है ?' इस विषय का ज्ञान नहीं हो सकता है ।
अधिकरणता अवगाही आकांक्षा की पूर्ति न होने की वजह श्रोता को उक्त वाक्य से निराकांक्ष शान्द बोध नहीं हो सकता है। भूतल का तो यटाधिकरणविधया ज्ञान नहीं हो सकता, क्योंकि तब भूतल में घट नहीं होता है और उपयुक्त प्रतीति में भूतल तो घटवृत्ति नास्तित्व का अवच्छेदक है। अतः सप्तभंगी के द्वितीय भंग से जन्य शाब्दरोध को घटविशेष्यक और नास्तित्वप्रकारक न मान कर अस्तित्वप्रकारक और घटाभावविशेष्यक ही मानना युक्तिसंगत है ।
- दितीय भंग में घर हो विशेष्य है, न कि घटाभाव - उत्तरपक्ष ७ | १, ख, प्रती कृत्यधिक.' इत्वाद्धः पाठः ।