________________
२४२
* अवच्छंदकत्वांशेऽभ्रमत्वाऽऽवासापराकरणम् * | तावच्छेदकत्वाऽसिन्दः अतिरिक्ताभावकल्पने गौरवाच्च ।
एतेन 'पटादी घटत्वादिवैशिष्ट्यांशभाने भ्रमत्वेऽपि घदत्वादी पदादिनिष्ठप्रतियोगितावच्छेदकत्वांशे बाधकामावादमत्वमिति निरस्ताम् ।
=- =-* जयलवा *s ननु 'घटत्वेन पटो नास्ती'त्याद्यचाधितप्रतीतिबलेन प्रतियोगित्वसमानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावात् ब्यधिकरण'धर्मावच्छिन्नप्रतियोगिताकाभावो विलक्षण एवास्तु । तद्भर्मस्य विशेषणतावच्छेदकत्वेन भासकसामग्रचा एवं प्रतियोगितावच्छेदकत्वभासकत्वनियमस्त समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभानस्थले एव प्रबनते । अत एव न नादानियम्भङ्गो न बा व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकाभावस्था प्रामाणिकत्वमिति सोऽमृतिदण्डाभङ्गन्यायागम इत्याशङ्कायामाह- अतिरिक्ताऽभावकल्पने गौरवाचेति । समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाद् ब्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्याऽतिरिक्तत्वकल्पनायां गौरवाचेत्यर्थः । चकारेण तादृशनियमसंकोचे मानाभावाचेत्युपदर्शितं भवति । यद्धा समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्यैव प्रसिद्धत्वात् अदृष्टपूर्वस्य व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य कल्पनायां गौरचमपि दुर्निवारमित्यर्थः कार्यः । ततो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाऽप्रामाण्यमूलकद्वितीयादिभङ्गाऽप्रामाण्यमेव प्रागुक्तरीत्या प्रथमभङ्गस्याऽप्यप्रामाण्यमिति स्थितमिति ननुवादिनोऽभिप्रायः ।
एतेनेति । तद्धर्मस्य विशेषणतावच्छेदकविधया भासकसामग्रन्या एवं प्रतियोगितावच्छेदकत्वभासकवनियमेनेति । अन्वयश्चास्य 'निरस्तमि' त्यनेन । 'घटत्वेन पटो नास्ती' त्यादिप्रतीती पटादी घटत्वादिवैशिष्ट्यांशभाने = 'घटत्वादिमान् पटादि' रित्येवं विदिष्टत्वांशे. भ्रमत्वेऽपि = तदभाववति तत्प्रकारकत्वावगाहित्वेऽपि, घटत्वादौ पटादिनिष्ठप्रतियोगितावच्छेदकत्वांशे = घटत्वादिः पटादिवृत्तिप्रतियोगिताया अवच्छेदक इत्यो, बाधकाभावात् = बाधकतर्कविरहात्, अभ्रमत्वं = तद्वति तत्प्रकारकत्वाचगाहित्वमिति | 'घटत्वेन पटो नास्ति' इत्यादिप्रमीतेः बदत्यादिशून्यपटादी घटत्वादिविशिष्टत्वावगाहित्वेन भ्रमत्वमस्तु किन्तु पटादिवृत्तिप्रतियोगिताया घटत्वाद्यवच्छिन्नत्वावगाहिल्वे तु नैव भ्रमत्वं, बाधकाभावात् । अतो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य प्रामाणिकत्वमिति शङ्काशयः । परं पाटचरनिलुण्टिते वेश्मनि यामिकजागरणवृत्तान्तमेतदनुसरतीति ननुबादिनोऽभिप्रायः, यतः घटत्वादेः पटादिवृत्तिप्रतियोगितावच्छेदकत्वोपगमे तत्समनियतत्वेनाऽभावविशेषणीभूतपटादिवृत्तित्वमापतितं धर्मावच्छिन्नप्रतियोगिताक अभाव से अतिरिक्त होने से उपदर्शित नियम की प्रवृत्ति ब्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव में नहीं हो सकती, किन्तु समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव में ही" <-क्योंकि समानाधिकरणधर्मावच्छिनप्रतियोगिताक अभाव से व्यधिकरणधर्मावच्छिन्न प्रतियोगिताक अभाव को अतिरिक्त = भिन्न मानने में गौरव है । अतः ब्यधिकरणधर्माबच्छिनप्रतियोगिताक अभाव अप्रामाणिक है। अतएव द्वितीय भंग आदि भी अप्रामाणिक है । अतः सप्तभंगी को प्रमाण मानने में कोई प्रमाण नहीं है।
घटस्पेन पटो नास्ति - इ.स. प्रतीति में अप्रमात्मकत्व और प्रमात्व की शंका
शंका :- एतन पटा, इति । जनाब ! पटादि में घटत्यादि धर्म का अभाव होने से 'पटादिः घटत्वेन नास्ति' यह ज्ञान पटादि में घटत्यादिवैशिष्ट्यांश में भले ही प्रमात्मक हो मगर 'घटत्वेन पटो नास्ति' इत्यादि प्रतीति, घटत्वादि में पटादिवृत्ति प्रतियोगिता के अवच्छेदकत्व अंश में तो कोई बाध नहीं होने की वजह, प्रमात्मक मानी जा सकती है । घटत्वादि पटादि में न रहता हो तो क्या हुआ ? पटादि में रहने वाली प्रतियोगिता के अवच्छेदकत्व का घटत्वादि में भान मानने में तो कोई बाधा नहीं है। अतः तादृश अवच्छेदकताऽवगाही अंश में वह प्रतीति प्रमात्मक हो सकती है। तब तो ब्यधिकरणधर्मावच्छिन्न प्रतियोगिता का निरूपक अभाव भी प्रामाणिक हो जायेगा।
त्यधिकरणधविच्छिन्न प्रतियोगिता की कल्पना अप्रामाणिक - पूर्वपक्षी पूर्वपक्षी :- निरस्तम्, इति । उस्ताद ! अब पछताये होत क्या जब चिडियाँ चुग गई खेत ! हमने पूर्व में ही कह दिया है कि धर्म में अभावप्रतियोगितावच्छेदकल और अभावविशेषणतावच्छेदकत्व के ज्ञान की सामग्री एक ही होती ।। है। अत: 'घटत्वेन पटो नास्ति' इत्यादि प्रतीति में पदि घटत्वादि को पटादिअभावीय प्रतियोगिता का अवच्छेदक मानोगे १. दुश्यतां २३७ तमे पुटे