________________
प्रमेयचन्द्रिकाटीका श०१८ उ०६ सू०२ परमाणौ वर्णादिनिरूपणम् .. ८१ शिकः स्कन्धः, कदाचित् एकवर्णः समानजातीयवर्णयुक्तपञ्चपरमाणुभि यमानत्वात्, स्यात् द्विवर्णः, कदाचित् त्रिवर्णः, कदाचित चतुर्वर्णः, कदाचित पञ्चवर्णः। एवं रसेसु वि' एवं रसेष्वपि वर्णवदेव रसेप्वपि ज्ञातव्यः कदाचिदेकरसः, कदाचित् द्विरसः, कदाचिद त्रिरसः, कदाचित् चतूरसः, कदाचित् पञ्चरस इत्यर्थः । 'गंधफासा तहेव' गन्धस्पर्शाः तथैव द्विप्रदेशिकादिवदेव ज्ञातव्या:, कथल किया गया है उसी प्रकार से इन गुणों के होने को कथन पंचप्रदेशी स्कन्ध के विषय भी कर लेना चाहिये।'नवरं सिय एगवण्णे जाव पंचबन्ने' उस कथन की अपेक्षा इस पंचप्रदेशी स्कन्ध के कथन में विशेषता केवल ऐसी ही है कि यह पंचप्रदेशी कदाचित् एकवर्णवाला भी होता है और कदाचित् यावत् पांचवर्णवाला भी होता है जब यह समानजातीय वर्णवाले पांच परमाणुओं से जायमान होता है, तब यह एकवर्णवाला होता है यहां यावत् शब्द से 'स्थात् द्विवर्णः, स्यात् त्रिवर्णः, स्यात् चतुर्वर्णः' इन पदों का ग्रहण हुआ है । 'एवं रसेस्तु वि' वर्ण के होने के इस कथन के अनुसार ही उसमें रस होने के सम्बन्ध में भी ऐसा ही कथन कर लेना चाहिये । तथा च वह पंच प्रदेशिक स्कन्ध कदाचित् एकरसवाला होता है । कदाचित् दो रसवाला होता है । कदाचित् तीन रसवाला होता है । कदाचित् चार रसवाला होता है और कदाचित् पांच रसवाला होता है। 'गंधफासा तहेव' વિષયમાં કહેવામાં આવ્યું છે એ જ રીતે તે ગુણે રહેવાનું કથન પાંચ પ્રદેશવાળા સ્કંધના વિષયમાં પણ સમજી લેવું.
नवरं सिय एगवन्ने जाव पंचवण्णे" ते ४थननी अपेक्षा मा पन्य પ્રદેશી સ્કંધના કથનમાં વિશેષપણુ કેવળ એ જ છે કે–આ પંચ પ્રદેશી સ્ક ધ કદાચિત એક વર્ણવાળ પણ હોય છે. અને કદાચિત થાવત્ પાંચ વર્ણ વાળે પણ હોય છે. જ્યારે સમાન જાતીવર્ણવાળા પાંચ પરમાણુઓ डाय त्यारे ते मे पाये जाय छे. माडिया यावत् १५४थी. 'स्यात् द्विवर्णः स्यात् त्रिवर्णः स्यात् चतुर्वर्णः" ये पहनी सभड थयो छे. "एवं रसेसु वि" १ डावाना समयमा मा थन अनुसार ०४ तेभा २स वाना સંબંધમાં પણ એવું જ કથન સમજવું. તે આ રીતે છે તે પાંચ પ્રદેશ વાળો સ્કંધ કેઈવાર એક રસવાળો હોય છે. અને કેઈવાર બે રસવાળો હોય છે, કોઈવાર ત્રણ રસવાળે હેય છે. અને કેઈવાર ચાર રસવાળો હોય खाय छे. मने अध्वार पां५ २सपाणी डाय छे. "गंधफासा सहेव' मे
भ० ११