________________
भगवतीसूत्रे यावन्ने' यानि चाप्यन्यानि 'तहपगारा' तथामकराणि अधर्मास्तिकायस्य अभिधायकानि सामान्यतो विशेषतो वा वाक्यानि 'सव्वे ते सर्वाण्यपि तानि, 'अधम्मस्थिकायस्स' 'अधर्मास्तिकायस्य 'अभिवयणा' अभिवचनानि-पर्यायशब्दाः कथितानि । आगासत्थिकायस्स णं पुच्छा' आकाशास्तिकायस्य खल भदन्त ! पृच्छा ? हे भदन्त ! आकाशास्तिकायस्य कियन्ति अभिवचनानि प्रज्ञप्तानीति प्रश्न:, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणेगा अभिवयणा पन्नत्ता' अनेकानि अभिवचनानि प्रज्ञप्तानि अनेके पर्यायशब्दाः आकाशास्तिकायस्य भवन्तीत्यर्थः, के ते तत्राह-'तं जहा' तद्यथा-'आगासेइ वा' आकाश इति वा 'आगासत्थिकायेइ वा१' आकाशास्तिकाय इति वा आ-मर्यादया अभिविधिना वा सर्वे अर्थाःकाशन्ते-स्वकीयं स्वकीयं स्वभावम् लभन्ते यत्र स तहप्पगारा' इसी प्रकार से जो और भी सामान्य विशेषरूप से अभिधायक वचन हैं 'सव्वे ते अधम्मत्थिकायस्ल अभिवयणा' वे सब ही अधर्मास्तिकाय के पर्याय शब्द कहे गये हैं । अब आकाशास्तिकाय के पर्याय शब्दों को प्रकट किया जाता है-इसमें गौतम ने प्रभु से ऐसा पूछा है-'आगासस्थिकायस्लणं पुच्छा' हे भदन्त ! आकाशास्तिकाय के पर्याय शब्द कितने हैं उत्तर में प्रभु ने कहा है-'गोयमा' हे गौतम ! 'अणेगा अभिवयणा पण्णत्ता' आकाशास्तिकाय के अनेक पर्याय शब्द हैं 'तं जहा' जैसे-'आगासेई वा आगालस्थिकायेइ वा सकलद्रव्यों का इसमें निवास है इसलिये इसका नाम आकाश है और यह आकाश ऐसी प्रदेशराशि है कि जिस में रहे हुए समस्त द्रव्य अपने २ स्वभाव को अपनी मर्यादा या अभिविधि से प्राप्त करके रहते हैं इसलिये
जे यावन्ने तहप्पगारा' मे शत भीत रे सामान्य विशेष ३५था लिधाययन। छे. 'सव्वे ते अधम्मस्थिकायस्स अभिवयणा' ते तमाम मस्तिકાયના પર્યાય શબ્દો કહ્યા છે.
હવે આકાશાસ્તિકાયના પર્યાય શબ્દને બતાવવામાં આવે છે તેમાં गौतम स्वामी प्रभुने मे पूछे छे 3-'आगासत्थिकायस्स णं पुच्छा' म1વન આકાશાસ્તિકાયના પર્યાયવાચક કેટલા શબ્દ છે? તેના ઉત્તરમાં પ્રભુ
छ -'गोयमा गौतम ! 'अणेगा अभिवयणा पण्णत्ता' मास्तियना पर्याय शह! मन छे. 'तजहा' मा प्रभारी छ. 'आगासेई वा' आगास थिकाएइ वा' सब द्रव्यानो मां निवास २डेसो छ, तेथी तेनु नाम माश એ પ્રમાણે છે. અને આ આકાશ એવી પ્રદેશ રાશી છે કે જેમાં રહેલા બધા જ દ્રવ્ય પિતપતાની મર્યાદા અથવા અભિવિધીથી પ્રાપ્ત કરે છે. તેથી તેનું