________________
प्रमेयचन्द्रिका टीका श०२० उ. ५०९ अनन्तप्रदेशिके सप्तास्पर्शगतभङ्ग नि० ८७३ निद्धे देसे लुक्खे १' सर्वः वर्कशो देशी गुरुको देशी लघुको देश. शोतो देश उष्णो देशः स्निग्धो देशो रूक्ष इति प्रथमो भङ्गः १, सर्वः कर्कशो देशी गुरुको देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशा रूक्षा इति द्वितीयो भङ्गः २ सर्वः कर्कशो देशी गुरुको देशो लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूक्ष इति तृतीयो भङ्गः ३, 'सन्धे कक्खडे देसे गए देसे लहुए स्पर्शो वाला होता है तो किस पद्धति से होता है ? तो इसके उत्तर में प्रभु कहते हैं - हे गौतम! यदि वह सात प्रदेशोंवाला होता है तो 'सम्बे कक्खडे, देले गरुए, देसे लहुए, देसे सीए, देखे उक्षिणे, देसे निद्धे, देसे लक्खे ?' वह सर्वांश में कर्कश, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीन, एकदेश में उष्ण, एकदेश में स्निग्ध, और एकदेश में रूक्ष स्पर्शवाला हो सकता है १. यह इस विषय में प्रथम भंग हे अथवा 'सर्वः कर्कशः, देशः गुरुकः, देशः लघुकः, देशः शीतः, देश उष्ण, देशः स्निग्धः, देशाः कक्षाः २' सर्वांश में वह कर्कश, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है, इस प्रकार का यह यहां द्वितीय भंग है अथवा - 'सर्वः फर्कशः, देशो गुरुक, देशो लघुकः, देशः शीतः, देश उष्णः, देशाः स्निग्धाः देशो रूक्षः ३' सर्वांश में वह कर्कश, एकदेश में गुरु, एकदेश में लघु, एक देश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश
-
"
હાય તા તે કેવી રીતે આ સાત સ્પČવાળા હાઇ શકે છે ?આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે હે ગૌતમ જો તે સાત પ્રદેશવાળા હોય તેા આ प्रभावेना सात स्थशेवाणी होय छे - 'सव्वे कक्खडे, देसे गरुए देसे लहुए देसे सीए देखे उस्रिणे देसे निद्धे देखे लुक्खे१' ते सर्वाशथी अश मेहेशभां गु३ એકદેશથી લઘુ એક દેશથી શીત એકદેશથી ઉષ્ણુ એકદેશથી સ્નિગ્ધ અને એકદેશથી રૂક્ષ સ્પર્શ વાળા હાઈ શકે છે. ૧ આ પહેલા ભાગ છે. અથવા 'सव : कर्कशः देशः गुरुक' देशः लघुकः देशः शीत' देश उष्णः देशः स्निग्धः देशाः रूक्षाः २' ते पोताना सर्वांशी अश मे देशथी गुइ ४ देशथी લઘુ એક દેશથી શીત એક દેશમાં ઉષ્ણ એક દેશમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ પશવાળા હાઈ શકે છે આ રીતે આ ખીજો ભંગ થાય છે. ૨ અથવા 'सर्वः कर्कशः देशी गुरुकः देशो लघुकः देशः शीतः देश उष्णः देशाः स्निग्धाः देशी रूक्षः ३' ते चोताना सर्वांशी शो देशमां गु३ ४ हेशभां लघु એક દેશમાં શીત એક દેશમાં ઉષ્ણુ અનેક દેશોમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પવાળા હોય છે. એ પ્રમાણે આ ત્રીજો ભંગ છે. રૂ અથવા તે
भ ११०