Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 962
________________ ९३४ भrades v कर्कशो देशो मृदुको देशाः गुरुकाः देशा लघुकाः देशः शीतो देश उष्णो देशः स्निग्धदेशाः रूक्षाः २, देशः कर्कशो देशी मृदुको देशाः गुरुकाः देशाः लघुकाः देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूक्ष इति तृतीयः ३, देश: कक शो देशी मृदुको देशाः गुरुकाः देशा लघुकाः देशः शीतो देश उष्णो देशाः स्निग्धाः देशाः रूक्षाः ४ । देशः कर्कशो देशो मृदुको देशाः गुरुकाः देशा लघुकाः देशः शीतो देशा उष्णाः देशः स्निग्धो देशो रूक्षः १, देशः कर्कशो द्वितीय भंग इसका इस प्रकार से है - 'देशः कर्कशः, देशः मृदुकः, देशाः गुरुकाः, देशा लघुकाः, देशः शीतः, देशा उष्णा, देश: स्निग्धः, देशाः रूक्षाः २' तृतीय भंग इस प्रकार से है - 'देशः कर्कशः, देश: मृदुकः, देशाः गुरुकाः, देशा लघुकाः, देशः शीतः, देश उष्णः, देशाः स्निग्धाः, देशः रूक्षः ३' चतुर्थ भंग इसका इस प्रकार से है - ' देश: कर्कशः, देशः मृदुकः, देशाः गुरुकाः, देशाः लघुकाः, देशः शीतः देशा उष्णाः, देशाः स्निग्धाः, देशाः रुक्षा ४' तृतीय चतुर्भगी इस प्रकार से है - इसमें गुरु, लघु और शीत पदों में बहुवचनान्तता की गई है - इसका प्रथम संग इस प्रकार से है - 'देश: कर्कशः, देशः मृदुक, देशा' गुरुकाः, देशा लघुकाः, देशाः शीताः, देश उष्णः, देशः स्निग्धः, देश: रूक्षः १ ' ' देश. कर्कशः देशः मृहुकः देशाः गुरुकाः देशा लघुकाः देशः शीतः देशा उष्णाः देशः स्निग्धः देशाः रूझाः २' ते पोताना मे उद्देशमां ४४श येऊ देशमां भृटु અનેક દેશેમાં ગુરૂ અનેક દેશેામાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણુ એકદેશમાં સ્નિગ્ધ અમે અનેક દેશામા રૂક્ષ પશવાળા હાય છે. આ ખીજી अतुल जीना जीने लौंग छे. २ अथवा ते ' देशः कर्कशः देशः मृदुकः देशाः गुरुकाः देशा लघुकाः देशः शीतः देशाः स्निग्वाः देशाः रूक्षाः ३' चोताना એકદેશમાં કશો એકદેશમાં મૃદુ અને દેશામાં ગુરૂ અનેક દેશેામાં લઘુ - એકદેશમાં શીત અનેક દેશામાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શવાળા હાય છે. આ ત્રીજી ચત્તુભ ગીના ત્રીજો ભ`ગ છે. અથવા તે 'देशः कर्कशः देशः संदुकः देशाः गुरुकाः देशाः लघुकाः देशः शीतः देशा उष्णाः दशाः रूक्षाः४' अथवा ते पोताना शमां ४५ मेहेशमां भृहु भने દેશેામાં ગુરૂ અનેક દેશેામાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણુ અનેક દેશામાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શીવાળા હાય છે. આ બીજી ચતુગીના ચાથેા ભંગ છે. હવે ત્રીજી ચતુ ́ગીના ભગા ખુતાવવામાં આવે છે—તેમાં ગુરૂ, લઘુ અને શીતપદેમાં બહુવચનના પ્રયોગ કરવામાં गावे छे. 'देशः कशः देशः मृदुकः देशाः गुरुकाः देशाः लघुकाः देशाः शीताः े 1

Loading...

Page Navigation
1 ... 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984