Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयाका टीका श०२० उ.५ सू०१० परमाणुप्रकारनिरूपणम् ९४७ परमाण्वधिकारादेव इदमाह-'कइविहे णं मने !' इत्यादि।
मूलम्-'कइविहे णं संते! परमाणू पन्नत्ते गोयमा! चउ. बिहे परमाणू पन्नत्ते, तं जहा-दवपरमाण१, खेत्तपरमाणूर, कालपरमाणू३, भावपरमाणूट। दवपरमाणू णं भंते ! कइविहे पन्नत्ते, गोयमा! चउबिहे पन्नले, तं जहा-अच्छेजे१, अभेजे२, अडझे३, अगेज्झे । खेत्तपरमाणू णं भंते! कइविहे पन्नत्ते, गोयमा ! चउबिहे पन्नत्ते, तं जहा-अणद्धे१, अमझेर, अपएसे३, अविभाइमे४। कालपरमाणू पुच्छा, गोयमा! चउबिहे पन्नत्ते, तं जहा अवन्ने१, अगंधेरे, अरसे३, अफासे।। भावपरमाणू णं भंते ! कइविहे पन्नत्ते, गोरमा ! चउबिहे पन्नते, तं जहा वन्नमंते!१, गंधमंते २, रसमंते!३, फासमंते!१, सेवं भंते ! सेवं भते! ति जाव विहरई।सू०१०॥
छाया-कतिविधः खलु भदन्त । परमाणुः प्रज्ञप्तः, गौतम ! चतुर्विधः परमाणुः प्रज्ञप्तः, तथा द्रव्यपरमाणुः १, क्षेत्रपरमाणुः २, कालपरमाणुः ३, भावपरमाणुः ४ । द्रव्यपरमाणु. खलु भदन्त ! कतिविधः प्रज्ञप्तः, गौतम । चतुर्विधः प्रशसः तद्यथा-अच्छेधः १, अभेद्यः २, अदाखः ३, अग्रायः ४ । क्षेत्र. परमाणुः खलु भदन्त ! कतिविधः प्रशप्तः, गौतम ! चतुर्विधः प्राप्तः तद्यथामें स्पों को आश्रित कर हुए हैं ऐसा जानना चाहिये, यही पात एवं एए पायरपरिणए अणंतपएसिए खंधे सम्बेसु संजोएसु पारसनाउया भंगसया अचंति' इस सूत्रपाठ द्वारा समझाइ गई है। आठ स्पर्श का कोष्टक सं. टोका में दिखाया है तो वहां से समझ लेवें ॥सू० १॥ यया छ. तम समापु. 'एवं एए य.यापरिणए अणतरपसिए बंधे सव्वेसु संजोएसु बारसछन्न उया भंगसया भवंति' मा सुत्राधी समापी छ. २४ २५शनु કોષ્ટક સં. રીક્ષામાં બતાવવામાં આવેલ છે તે તે ત્યાંથી સમજી લેવું. સૂર લા

Page Navigation
1 ... 973 974 975 976 977 978 979 980 981 982 983 984