________________
ટ
भगवतीस्त्रे अनर्धः १, अमध्यः २, अपदेशः ३, अविभागिमः ४ । कालपरमाणुः पृच्छा, गौतम ! चतुर्विधः प्राप्तः, तद्यथा-अवर्णः १, अगन्धः २, अरसः ३, अस्पर्शः ४। भावपरमाणुः खलु भदन्त ! कतिविधः प्राप्तः ? गौतम ! चतुर्विधः प्रज्ञप्तः, तघथावर्णवान् १, गन्धवान् २, रसवान् ३, स्पर्शवान् ४। तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥सू० १०॥
विंशतिशते पञ्चम उद्देशः समाप्तः। टीका--'काविहे णं भंते !' कतिविधः-कतिप्रकारकः खल भदन्त ! 'परमाणू पन्नत्ते' परमाणुः प्रज्ञप्त:-कथितः, हे भदन्त | योऽयं परमाणु:-य: खल्लु सूक्ष्मवादरस्कन्धानाम् अवयवरूपः स कतिविधः कथित इति भावः । भगवानाइ'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चउबिहे परमाणू पन्नत्ते' चतुर्विधश्चतुः प्रकारका परमाणुः प्रज्ञप्त, परमाणुः परमश्वासी अणुश्चेति परमाणुः यत्रावयवधारा विश्रान्ति गच्छति सोऽपकर्पगतो द्रव्य विशेषः । प्रकारभेदमेव दर्शयति-तं जहा'
परमाणु के अधिकार से ही सूत्रकार अर आगे बाह रहे हैं'कविहे णं भंते ! परमोशू पनन्त ?' इत्यादि ।
टीकाथै-इस सत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है कविहे णं अते ! परमाणू एनन्ते' हे भदन्त ! जो सूक्ष्म एवं पादर स्कन्धों का अवषयरूप परमाणु है वह कितने प्रकार का कहा गया है ? इसके उत्तर में प्रभु ने ऐसा कहा है-कि 'गोयमा ! चबिहे परमाणू पन्नत्ते' परमाणु चार प्रकार का कहा गया है 'परमश्वासी अणुश्च परमाणु: इस व्युत्पत्ति के अनुसार जहां अपयरधारा विश्रान्ति को प्राप्त हो जाती है ऐसा जो अपकर्षगत द्रव्यविशेष है उसका नाम परमाणु है अर्थात् पुद्गल का सबसे छोटे से छोटा हिस्सा कि जिलका फिर दूसरा
પરમાણુઓના અધિકારથી હવે સૂત્રકાર પરમાણુના પ્રકારેનું નિરૂપણ ४२ छ, 'इविहे गं भंते!' त्याहि.
ટીકાર્યું–આ સૂત્રથી ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે'कइविहे णं भंते ! परमाणू पन्नत्ते' 3 सावन् सक्षम भने मा४२ २४ धाना रे પરમાણુઓ છે, તે કેટલા પ્રકારના કહ્યા છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુએ
[-गोयमा ! चउबिहे परमाणू पण्णत्ते' ५२मार या२ अरना छे. 'परमश्चासौ अणुश्च परमाणुः' मा व्युत्पत्ति प्रमाणे या गयधारा विश्रांति મેળવે છે. એવું જે દ્રવ્યવિશેષ છે, તેનું નામ પરમાણુ છે. અર્થાત પુલને સૌથી નાનામાં નાને હિરસ-ભાગ કે જેને તેનાથી નાને ભાગ-ટુકડો થઈ