________________
९५४ . .
.
,
भगवतीचे ततः कक शेन कर्कशपदेन पृथक्त्वकेन बहुवचनान्तेन मृदुपदेन चैकत्वकेन एकवचनान्तेन चतुःषष्टिभङ्गाः पूर्वोक्तमकारेण यथा बहुवचनान्तेन मृदुकपदेन - कृतं तथैव बहुवचनान्तेन कर्कशपदेनापि चतुःषष्टिर्मङ्गा?, कर्तव्या स्तथाहि-देशाः
कर्कशाः देशो मृदुको देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देश स्निग्धो देशो रूक्ष इत्यादि क्रमेण चतुःषष्टिभंगा ऊहनीयाः । 'ताहे एगेहि चेव दोहि वि पुहुत्तेहिं चउसहि भंगा कायच्या' जाव देसा कक्खडा देसा मउया देसा गरुया देसा लहुया देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा' ततःभंगा कायवा' इसके बाद कर्कश पद में बहुवचन करके और मृदुपद में एकवचन करके ६४ भंग करना चाहिये, जिस प्रकार से मृदुपद में बहुवचन करके ६४ भंग बनाये गये हैं, उसी प्रकार से कर्कशपद में भी बहुवचनान्त करके उसके द्वारा ६४ भंग बना लेना चाहिये, जैसेदेशाः कर्कशाः, देशो मृदुका, देशो गुरुकः, देशो लघुका, देशः शीतः, देश उष्णा, देशः स्निग्धा, देशो रूक्षः' इत्यादि रूप से ६४ भंग होते हैं, इनके बनाने की पद्धति कर्कशपद को एकवचनान्त करके पहिले प्रकट कर दी गई है-'ताहे एगेहि चेव दोहिं वि पुहुत्तेहिं चउहि भंगा कायब्बा, जाव देखा कक्खडा, देसा मउया, देसा गरुया, देसा लहुया, देसा सीया, देमा उक्षिणा, देखा निद्धा, देसा लुक्खा' इसी प्रकार से પદમાં એકવચનની ચેજના કરીને ૬૪ ચોસઠ ભંગ બનાવી લેવા. જે રીતે મૃદુપદમાં એકવચનની ચેજના કરવાથી ૬૪ ચોસઠ ભંગ બનાવવામાં આવ્યા છે. એજ રીતે કર્કશ ૫દમાં પણ બહુવચનની ભેજના કરવાથી તે પ્રકારે ૬૪ यास: a मनावी देवा. तो पडसममा प्रभारी छ.-'देशाः कर्कशाः देशो मदुकः देशो गुरुकः देशो लघुकः देशः शीतः देश उष्णः देशः स्निग्धः देशो રક્ષ' તે પિતાના અનેક દેશોમાં કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ પહેલે ભંગ છે. આ પ્રકારથી બાકીના ભાગે સમજી લેવા એ પ્રમાણે કુલ ૬૪ ચોસઠ ભાગે થાય છે. આ અંગે બનાવવાની પદ્ધતિ કર્કશ પદને એવચનમાં રાખીને પહેલા બતાવવામાં આવી छ. 'ताहे एगेहि चेत्र दोहि वि पुहुत्तेहि' चउसद्धि' भंगा कायव्या' जाव देसा कक्खडा देसा मउया देसा गझ्या देसा लहुया देसा सीया देसा उसिणा देसा निद्धा ऐसा लुक्खा' मे ते १४५ भने भूमे मे पहाने मपयनमा