Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 969
________________ प्रमेयचन्द्रिका टीका श०२० उ.५१०९ अनन्तप्रदेशिक सप्ताएस्पर्शगतमहानि० ९४१ - देशाः मृदुकाः देशो गुरुको देशो लघुको देशाः शीताः देश उप्णो देशाः स्निग्धाः देशो रूक्षः ३ । ३, देशः कर्कगो देशाः मृदुकाः, देशो गुरुको देशो लघुको देशा ीताः देश उष्णो देशाः स्निग्धाः देशाः समाः ३ | ४, देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देगाः शीताः देशा उप्णाः देशः स्निग्धो देशो रूमः ४ । १, देगः कर्क शो देशाः मृदुकाः देशो गुरुको स्निग्धा, देशाः रूक्षाः २' एकदेश में वह कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है-तृतीय भंग इसका इस प्रकार से है-'देशः कर्कशा, देशाः मृदुका, देशो गुरुका, देशो लघुकः, देशाः शीताः, देश उषणः, देशा: स्निग्धार, देशो रूक्षा३' इसके अनुसार वह एकदेश में कर्कश, अनेकदेशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीन, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है इसका चतुर्थ भंग इस प्रकार से है-'देशः कर्कशा, देशाः मृदुकान, देशो गुरुको, देशो लघुकः, देशाः शीताः, देश उष्णः, देशाः स्निग्धा, देशाः रूक्षा४' इसके अनुसार यह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण अनेक देशों में स्निग्ध और अनेक देशों में रुक्ष स्पर्शवाला हो सकता है। देशाः शीताः, देश उष्णो, देशः स्निग्धो देशा रुक्षा:२' ते चाताना शाश, અનેક દેશોમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અનેક દેશોમાં રક્ષ સ્પર્શવાળા હોય છે. ૨ આ श्री तुमीना भान छे. २ 'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लघुकः देशाः शीताः देश उष्ण देशाः स्निग्याः देशो रूमः३' पाताना એકદેશમાં કર્કશ અનેક દેશોમાં મૃદુ એક દેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશમાં શીત એકદેશમાં ઉણુ અનેક દેશોમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળે डाय छे. मात्र यतुम भीनी श्री 12. 3 अपात 'देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो लघुरुः देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः' पोताना देशमा ४४ अने: शामा शिमा १३ એક દેશમાં લઘુ અનેક દેશમાં શીત એકદેશમાં ઉણુ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ત્રીજી ચતુર્ભાગીને याचा लहे. ४

Loading...

Page Navigation
1 ... 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984