Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 942
________________ ११४ भगवतीसूत्रे रूक्षा इति तृतीयचतुष्कस्य द्वितीयो भङ्गः २ देशः कर्कशो देशो मृदुको देशो गुरुको देशी लघुको देशाः शीताः देश उष्णो देशाः स्निग्धाः देशो रूक्ष इति categoer तृतीय भङ्गः ३ । देवः कर्कशो देशी मृदुको देशी गुरुको देशी लघुको देशाः शीताः देश उष्णो देशाः स्निग्धा देशाः रूक्षा इति तृतीय देशो गुरुकः, देशो लघुकः, देश ॥ शीताः, देश उष्ण, देशः स्निग्धः, देशाः रूक्षा!' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शबाला हो सकता है २, इसका तृतीय भंग इस प्रकार से है- 'देशः फर्कशः, देशः मृदुकः, देशः गुरुरुः, देशो लघुरुः, देशाः शीताः, देश उष्ण, देशाः स्निग्धाः, देशो रूक्षः ३' इसके अनुसार यह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, इसका चतुर्थ भंग इस प्रकार से है- 'देशः कर्कशः, देशी मृदुकः, देशो गुरुकः, देशी लघुकः, देशाः शीताः, देश उष्णः, देशाः स्निग्याः, देशाः रूक्षाः ४' एकदेश में यह कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में स्क्ष सर्शवाला हो सकता है ४ चतुर्थ -देशो लघुकः देशाः शीताः देश उष्गः देशः स्निग्धः देशाः रूक्षाः २' येताना शे દેશમાં કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશામાં શીત એકદેશમાં ઉછ્યુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પवाणी होय थे, या श्री अतुर्भुजी ने। जीले लौंग छे. २ अथवा ते 'देशः कर्कशः देशो मृदुकः देशो गुरुकः देशो लघुकः देशाः शीताः देश उष्णः देशाः स्निग्धाः देशो रूक्ष'३' पोताना शमांश उद्देशमां भृटु मेहेशभां ગુરૂ એકદેશમાં લઘુ અનેક દેશોમાં શીત એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ પશવાળા હાય છે આ ત્રીજી ચતુર્ભુ ગીના त्रीले लौंग छे. उ अथवा ते 'देश: कर्कशः देशो मृदुकः देशो गुरुकः देशो लघुकः देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रुक्षाः४' येताना 5. દેશમાં કશ એદેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશામાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શે - वाणी होय छे. मात्री अतुल गीन। थेोथो लग छे. हवे थे:थी अतुल ઉષ્ણુ અનેક દેશમાં

Loading...

Page Navigation
1 ... 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984