Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 949
________________ प्रमेयचन्द्रिका टीका श. २० उ. ५०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगन भङ्गनि० १२१ देशा उच्णा देशः स्निग्धो देशो रूक्षः १, देशः कर्कशो देशी मृदुको देशी गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धो देशाः रूक्षाः २, देशः कर्कशो देशी मृदुको देशी गुरुको देशा लघुकाः देशा' शीवाः देशा उष्णाः देशाः में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रुक्ष स्पर्शशला होना है ४' महत्व विशिष्ट लघुपद टेल चतुर्थ चतुष्क के ४ भंग इस प्रकार से हैं- 'देश फर्कशः, देशो छ, देशो गुरुकः, देशा लघुकाः, देशाः शीनाः, देशा उष्णाः, देश: स्निग्धः, देशो रूक्षः १' एकदेश में वह कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीन, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और एकदेश में रूक्ष स्पर्शाला हो सकता है १ यह इसका प्रथम भंग है इसका द्वितीय अंग इस प्रकार से है- 'देशः कर्कशः देशो मृदुकः, देशी गुरुको, देशा लघुकाः, देशाः शीता, देशा उष्णाः, देशः स्निग्धः, देशाः रूक्षाः २' एकदेश में वह कर्कश, एकदेश में मृदु, एक देश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में निग्ध, और अनेक देशों में रूक्ष स्पर्गवाला हो सकता है २, इसका तृतीय भंग इस प्रकार से है- 'देशः कर्कशः, देशो मृदुकः, देशी गुरुको, देशा लघुका', देशाः शीना, देशा उष्णाः, देशाः ગુરૂ અનેક દેશામાં લઘુ અનેક દેશેામાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશામાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શીવાળા હોય છે. આ ચેાથેા ભંગ છે. ૪ હવે મહુવચનવાળા લઘુપદથી ચેાથી ચતુભ'ગીના ચાર ભાંગાએ ખતાवामां आवे छे.- 'देशः कर्कशः देशो मृदुकः देशो गुरुकः देशाः लघुकाः देश शीताः देशा उष्णाः देशः स्निग्धः देशो रूक्षः १' ते घोताना देशमां श એકદેશમાં મૃદુ એકઙેશમાં ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશેામાં શીત અનેક દેશેામાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પશવાળા હાય छे. १ आा प्रभाचे या पहेलो लौंग छे. १ अथवा ते ' देशः कर्कशः देशो मृदुकः देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः२' પેાતાના એકદેશમાં કર્કશ એદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશેામાં લઘુ અનેક દેશે!માં શીત અનેક દેશે!માં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં ३क्ष स्पर्शवाणी होय हे भा जीने लौंग छे. २ अथवा ते 'देशः कर्कशः देशो मृदुकः देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः

Loading...

Page Navigation
1 ... 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984