Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 957
________________ चन्द्रिका टीका श०२० उ. ५ सू०९ अनन्त प्रादेशिके सप्तास्पर्शगतभङ्गनि० ९२९ देशाः गुरुः देशी घुको देश शीवो देगा उष्णाः देशाः स्निग्याः देवाः रूक्षाः ४ | देश: पर्कशो देशी मृदुको देशाः गुरुकाः देशो लघुको देशाः शीताः देश उष्णो देशः स्निग्धो देखो रूक्षः १, देगः कर्कशो देशी मृदुको देशी गुरुको देशी लघु को देशाः शीता. देश उन्मो देशः लिनो देगाः रूक्षाः २, देशः कर्कशो " कर्कशः, देशः, देखा गुरुताः देगे लघुः देवः चीनः देशा उष्णा', देशाः स्निग्धाः देशाः क्षाः ४ यहां पर गुरुपद में बहुवचन के कथन के साथ २ उष्णपद में पद में और रुक्षपद में बहुaara चिक्षि हुई है ४ तृतीय प्रकार से है- 'देश: कर्कशः, देश, देशाः गुरुः देशः लघु, देशाः शीतः देा उष्ण, देशाः स्निगः, देश: रूक्षः १' इस तृतीयचतुष्क में शतपद में बहुवचनता हुई है, अतः इसका यह प्रथम भंग है, द्वितीय भङ्गका इस प्रकार से है - देशः कर्कशः, देशो मृदुकः, देश गुलाः, देशो लघुकः, देशाः शीता, देश उष्णः, देशः स्त्रियः देशाः रुक्षाः ' इसका तृतीय भंग इस प्रकार से है- 'देशः कर्कशः, देश दुका, દશામાં ઉષ્ણુ અનેક સ્પર્શીવાળે હાય છે. ते ' देशः कर्कश. देशः मृदुकः देशाः गुरुक्काः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः ख्क्षा ४' पोताना उद्देशभां भृटु भने देशोभां ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશામાં સ્નિગ્ધ અને અનેક દેશામાં રૂક્ષ આ ભાઁગમાં ગુરૂપદ્મમાં તથા ઉષ્ણુપદ સ્નિગ્ધપદ અને રૂક્ષપદમાં બહુવચનને પ્રયાગ કરવામાં આવેલ છે. એ રીતે આ ૪ ચેાથેા ભંગ છે. હવે ત્રીજી अतुभ ंगी णताववामां आवे छे - देशः कर्कश देशो मृदुकः देशाः गुरुका' देशः लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देश: रूक्ष १' अथवा ते चताना એકદેશમાં કશ એકદેશમાં મૃદુ અનેક દેશોમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશેામાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પવાળા હેાય છે આ ભંગમાં શીતપદમાં બહુવચનના પ્રયાગ કરેલ છે रीते मा श्री अतुल जीना पड़े। लौंग छे, १ अथवा ते 'देशः कर्कशः देशो मृदुको देशाः गुरुकाः देशः लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देशाः रूक्षाः २' पोताना देशमांश शमां भृटु भने शोभां शुइ અનેક દેશેામાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણુ એકદેશમાં અનેક દેશે!માં રૂક્ષ સ્પવાળા હાય છે. આ ખીન્ને ભંગ છે. ' देशः कर्कश' देशो मृटुकः देशाः गुरुकाः देशः लघुक' देशाः शीताः देश उष्णः એ સ્નિગ્ધ અને અથવા તે

Loading...

Page Navigation
1 ... 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984