Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 947
________________ प्रमेयचन्द्रिका टीका श. २० उ. ५०९ अनन्त प्रदेशिके सप्तास्पर्शगतभङ्ग नि० ९१९ देशाः लनुकाः देशः शीतो देशा उष्णा देशाः स्निग्धाः देवो रूक्षः ३, देशः कर्कशो देशी मृदुको देशी गुरुको देशा लघुकाः देशः शीनो देवा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः ४, देशः कर्कशो देशी मृदुको देशी गुरुको देशा लकाः देशाः गीताः देश उष्णो देशः स्निग्धो देशो रूक्ष इति प्रथमः १, देशः कर्कशो प्रकार से है - 'देश: कर्कशः, देशी मृदुकः, देशो शुरुकः, देगाः लघुकाः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः, देश रुक्षः ३' एकदेश में वह कर्कश, एक देश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एक देश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और एक देश में रूक्ष स्पर्शवाला हो सकता है ३, चतुर्थ भंग इस प्रकार से है'देश: कर्कशः, देश' मृदुकः, देशी गुरुको, देशा लघुकाः, देशः शीतः देशा उष्णाः, देशाः स्निग्धाः, देशाः रूक्षाः ४' इसके अनुसार वह एक देश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, महत्वविशिष्ट लघुपद घटित तृतीय चतुष्क के ४ भंग इस प्रकार से है - 'देशः कर्कशः, देशो मृदुको, देशी गुरुको, देशा लघुकाः, देशाः शीताः, देश उष्णः, देशः स्निग्धः, देशो रूक्षः १' यह इसका पहिला भंग है, इसके अनुसार यह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में देशो मृदुकः देशी गुरुकः देशा लघुकाः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः ३' येताना शमांश उद्देशमां भृटु उद्देशभ ગુરૂ અનેક દેશામાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ પશવાળા હોય છે. આ ત્રીજે ભંગ છે. ૩ अथवा ते 'देशः कर्कशः देशः मृदुकः देशो गुरुकः देशाः लघुकाः देशः शीतः देशा उष्णाः देशा स्निग्धा देशाः रूक्षाः ४' पोताना उद्देशभां 85 मेદેશમાં મૃહુ એકદેશમાં ગુરૂ અનેક દેશેામાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણુ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશમાં રૂક્ષ સ્પશવાળા હાય છે, या थोथे। लौंग छे. ४ હવે બહુવચનવાળા લઘુપદની ચૈાજનાવાળા ત્રીજી ચર્તુભ'ગીના ભ‘ગા मताववामां आवे छे.--' देशः कर्कशः देशो मृदुको देशी गुरुको देशा लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धः देशो रुक्षः १' ते पोताना उद्देशभां કર્કશ એકદ્દેશમાં મૃદું એકદેશમાં ગુરૂ અનેક દેશેમાં લઘુ અનેક દેશેામાં

Loading...

Page Navigation
1 ... 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984