Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 929
________________ प्रमेयचन्द्रिका टीका श०२० उ.५२०९ अनन्तप्रदेशिक सप्ताप्टस्पर्शगतमङ्गनि० ९०१ देशाः रूक्षाः४, सों मृदुको देशो गुरुको देशो लघुको देशाः शीताः देशा उष्णा देशः स्निग्धो देशो रूक्ष:१, सों मृदुको देशो गुरुको देशो लघुको देशाः शीता: देशा उष्णा देशः स्निग्धो देशाः रूक्षा२, सों मृदुको देशो गुरुको देशो लघुको देशाः शीताः देशा उष्णा देशाः स्निग्धाः देशो रूक्षा३, सो मृदुको देशो गुरुको एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, शीत, और उष्ण पद में बहुवचन करके जो ४ भंग बनते हैं वे इस प्रकार से हैं-'सर्वः मृदुकः, देशः गुरुषः, देशो लघुका, देशाः शीताः, देशा उष्णाः, देशः स्निग्धो, देशो रूक्षः १" इस के अनुसार वह सणेश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में वक्ष स्पर्शवाला हो सकता है इस द्वितीय भंग के अनुसार यह 'सों स्मृदु कः, देशो गुरुका, देशो लघुता, देशाः शीताः, देशा उरुणा, देशः स्निग्धः, देशाः लक्षाः २' सर्वाश में , एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रुक्ष स्पर्शवाला हो सकता है २, 'सर्वो भुतुका, देशो गुरुकः, देशो लघुकः, देशाः शीता, देशा उष्णाः, देशाः स्निग्धाः देशो रूक्षः ३' इस तृतीय શીત એકદેશમાં ઉણુ અનેક દેશોમાં રિનગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ચે ભંગ છે ૪ હવે શીત અને ઉષ્ણ પદમાં બહુવચનની ધજના કરીને જે ચાર ભંગ થાય છે તે બતાવવામાં આવે છે. ते मा प्रभारी छ -'सर्व: मृदुकः देशः गुरुकः देशो लघुकः देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूक्षः' अथवा ते पाताना सपशिथा યુદ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશમાં શીત અનેક દેશોમાં ઉષણ એકદેશમાં નિધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળે હેય છે. ૧ અથવા તે 'सर्वो मदुकः देशो गुरुकः देशो लघुकः देशाः शीताः देशा उष्ण : देशः स्निग्धः देशाः रुक्षाः२' पाताना सर्वा शथी भृक्ष शमi Y३ देशमा લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રક્ષ સ્પર્શવાળે હોય છે. આ બીજો ભંગ छ. २ मया ते 'सों मदुकः देशो गुरुक. देशो लघुकः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः३' पाताना सपशिथी भूख मे.

Loading...

Page Navigation
1 ... 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984