________________
प्रमेयचन्द्रिका टीका श०२० उ. ५ ०९ अनन्तप्रदेशि के सप्तास्पर्शगतभङ्ग नि० ८७९
इति प्रथमः १, सर्वः कर्कशो देशी गुरुको देशा लघुकाः देशः शीतो देश उष्णो देश: स्निग्धो देशा रूक्षा इति द्वितीयः २ । सर्वः कर्कशः देशो गुरुको देशा
चुकाः देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूक्ष इति तृतीयः ३, सर्वः कर्कशो देशी गुरुको देशा लघुकाः देशः शीतो देश उष्णो देशाः स्निग्धाः देशा रूक्षा इति चतुर्थः ४ । सर्वः कर्कशी देशी गुरुको देशा लघुकाः देशः शीतो देशा
सर्वांश में वह कठोर, एकदेश में गुरु अनेक देशों में लघु एकदेश में शीन, एकदेश में उष्ण एकदेश में स्निग्ध और एकदेश में रुक्ष हो सकता है, ऐसा यह प्रथम अंग है 'सर्वः कर्कशः, देशो गुरुकः, देशा लघुकाः, देशः शीतः, देश उष्णः, देशः स्निग्धः, देशा रूक्षाः २' अथवा सर्वांश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध, और अनेक देशों में रूक्ष हो सकता है ऐसा यह द्वितीय भंग है २, 'सर्वः कर्कशः, देशो गुरुकः, देशाः लघुकाः, देशः शीतः, देश उष्ण, देशाः स्निग्धाः, देशो रूक्षः ३' अथवा - सर्वांश में वह फर्कश, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में fears और एकदेश में रूक्ष हो सकता है ऐसा यह तृतीय भंग है । 'सर्व' कर्कशः, देशी गुरुकः, देशाः लघुका', देशः शीतः, देश उष्णः, देशाः स्निग्धाः, देशाः रुक्षा:' अथवा सर्वांश में वह कर्कश, एकदेश
शीतः देश उष्णः देशः स्निग्धः देशो रूक्षः १ अथवा ते पोतना सर्वांशथी કર્કશ, એક દેશમાં ગુરૂ અનેક દેશેામાં લઘુ એક દેશમાં શીત એક દેશમાં ઉષ્ણુ એક દેશમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શીવાળા હોય છે. આ भ्रमाशे या पडेखे। लौंग छे. १ अथवा ते 'सर्व': कर्कश देशो गुरुकः देशाः लघुकाः देशः शीतः देश उष्णः देशः स्निग्धः देशाः रुक्षाः २' पोताना सर्वांशथी તે કકશ એક દેશમાં ગુરૂ અનેક દેશેામાં લઘુ એક દેશમાં ઠંડા એક દેશમાં ઉષ્ણુ અને એક દેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પવાળા હેય છે. थे रीते या जीले लौंग थाय छे. २ अथवा ते 'सर्व': कर्कशः देशो गुरुकः देशाः लघुकाः देशः शीतः देश उष्णः देशाः स्निग्ध : देशो रूक्षः ३' पोताना સર્વાશથી ક શ એકદેશમાં ગુરૂ અનેક દેશેામાં લઘુ એક દેશમાં શીત એક દેશમાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શીવાળા હાય छे. या त्रीले लौंग छ, उ अथवा ते 'खर्वः कर्कशः देशो गुरुकः देशाः लघुकाः देशः शीतः देश उष्णः देशाः स्निग्ध देशाः रूक्षाः४' पोताना सर्वा: