________________
प्रमयन्द्रिका टीका श०२० उ.५२०९ अनन्तप्रदेशिक सप्ताप्टस्पर्शगत भङ्गान० ८७७ लघुको देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूक्ष इति चतुर्थस्य पथमः१ सर्वः पशो देशो गुरुको देशो लघुको देशाः शीताः देशा उष्णाः देशः स्निग्यो देशा रूक्षा इति द्वितीय:२, सर्वः कर्कशो देशो गुरुको देशो लघुको देशाः शीता: देशा उष्णाः देशाः स्निग्धाः देशो रूक्ष इति तृतीयः३, सर्वः कर्कशो देशो गुरुको देशो लघुको देशाः शीवाः देशा उष्णाः देशाः स्निग्धाः देशा रूक्षा इति सीया, देसा उसिणा, देले निद्धे, देसे लुक्खे ४' यह चतुर्थ चतुर्भगी का प्रथम भंग है इसके अनुसार वह सर्वा श में कर्कश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एक देश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है १, इसका द्वितीय भंग इस प्रकार से है-'सर्वः कर्कश', देशो शुरुका, देशो लघुका, देशाः शीत':, देशा उष्णाः, देशः स्निग्धा, देशाः लक्षाः २' इसके अनुसार वह सर्वाश में कर्फश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उषा, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, इसका तृतीय भंग इस प्रकार से है-'सर्व कर्कशा, देशो गुरुकः, देशा लघुका, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशः रूक्षः' इसके अनुसार वह सर्वांश में कर्कश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है, चतुर्थ भंग इसका इस प्रकार से है'सर्वः कर्कशः, देशो गुरुकः, देशो लघुकः, देशाः शीताः देशा उष्णाः, निद्धे देसे लुखे' ४-१ पाताना साथी ४४ मे देशमा ४३ मे देशमा લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉષ્ણ એક દેશમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે આ ચેાથી ચતુગીને પહેલે ભંગ છે.૧ मया ते 'सर्वः कर्कशः, देशो गुरकः, देशो लघुकः देशाः शीताः देशा उष्णा: देशः स्निग्धः देशाः रूक्ष:२१ वाताना पशिथी ४४ मे शमा २३ से દેશમાં લઘુ અનેક દેશમાં શીત અનેક દેશોમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છેઆ રીતે આ બીજો म छ. २ मया ते 'सर्वः कर्कश देशो गुरुरुः, देशः लघुका देशाः शीता। देशा उष्णाः देशाः स्निग्धाः देशः रूक्षः३' पोताना सशिथी त श मे। દેશમાં ગુરૂ એક દેશમાં લઘુ અનેક દેશમાં શીત અનેક દેશોમાં ઉષ્ણ અનેક દેશમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ રીતે આ atm not थाय छे. 3 124t a 'सर्वः कर्कशः देशो गुरुकः, देशः लघुक: