________________
प्रमेयन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुरलगतवर्णादिनि० ८६१ प्रथमः १, 'सव्ये कक्खडे सव्वे गरुए देसे सीए देसे उतिणे देसे निद्धे देमा लुक्खा २' सर्वः कर्कशः सम गुरुको देशः शीतो देश उष्णो देशः स्निग्धो देशा रूझा इति द्वितीयः २, सर्वः कर्कशा सो गुरुका देशः शीतो देश उप्णो देशाः स्निग्धा देशो रूक्ष इवि तृतीयः ३, सर्वः कर्कशः सर्वा गुरुको देशः शीतो देशा उष्णा देशः स्निग्धो देशो रूक्ष इति चतुर्थः ४, ‘एवं जाव सव्वे कक्खढे सन्चे गरु ! देसा सीया देसा उसिणा देसा निद्वा देसा लुक्खा १६' एकदेश में रूक्ष स्पर्शवाला हो सकता है १, अथवा-सव्वे कक्खडे, सव्वे गरुए, देसे सीए, देसे उसिणे, देसे निद्धे, देसा लुक्खा २' सर्वाश से वह कश, सर्वाश में गुरु, एकदेश में शीत, एकदेश में उष्ण, एक देश में स्निग्ध, अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, अथवा-'सर्वः कर्कः सवों गुरुकः, देशः शीतः, देश उष्णः, देशाः स्निग्धाः देशो रूक्षः' सर्वाश में कर्कश, सर्वांश में गुरु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध
और एकदेश में रुक्ष स्पर्शवाला हो सकता है ३ अथवा-'सर्व कर्कशः सर्वः गुरुका, देशः शीतः, देशा उष्णाः देशः स्निग्धः, देशो रूक्षः ४' सर्वांश में वह कर्कश, सर्वाश में गुल, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ४ 'एवं जाव सव्वे कक्खडे, सव्वे गरुए, देसा सीया, देसा उसिणा देसा निद्धा, देसा लुक्खा १६' इस प्रकार से वह यावत् सर्वांश में
शिमा ३२ ५५ वाजे खाय छे. १ मा त 'सम्वे कक्खडे, सम्वे गरुए, देसे सीए, देसे उसिणे, देखे निद्धे देमा लुक्खा' सशिथी श સર્વાશથી ગુરૂ એક દેશમાં શીત એક દેશમાં ઉણું એક દેશમાં નિગ્ધ અને भने देशमा ३६ २५श वाणी सय छ २ मथवा ते 'सर्वः कर्कशः, सर्वो गुरुकः देशः शीतः देश उष्णः देशा. स्निग्ध : देशो रूक्षः३' सशियी ४४२ સવાશથી ગુરૂ એકદેશમાં શીત એકદેશમાં ઉણુ અનેક દેશોમાં સિન અને એકદેશમાં રૂક્ષ સ્પર્શવાળે હોય છે. ૩ અથવા તે 'सर्वः कर्कशः सर्व गुरुकः देशः शीतः देशा उष्णाः देशः स्निग्धा देशो रूक्षः ४' याताना सशथी ४२ सपशिथी १३ ये देशमा શીત અનેક દેશોમાં ઉણું એક દેશમાં નિષ્પ અને એક દેશમાં રૂક્ષ સ્પશે. पाणी डाय छ ४ 'एव जाव सम्वे कक्खडे सव्वे गरुए देसा सीया देसा मुसिणा देसा निद्धा देसा लुक्खा१६' मा रीते यावत् ते पाताना सांशी