________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७९९ हारिद्रश्च शुक्लश्चेति पड्विंशतितमः२६ । 'एए पंचसंनोगेणं छब्बीसं भंगा भवंति' एते पञ्चवर्णानां कृष्णनीललोहितहारिद्रशुक्लानाम् एकत्वानेकत्वाभ्यां मिलि. तानां संयोगेन पइविंशतिभंगा भवन्ति इति । एवमेव सपुवावरेणं एकगदुयगतियगचउक्तगपंचगसंजोगेहि' एवमेव सपूर्वापरेण एक-द्विक-त्रिक-चतुष्कपंचकसंयोगैः 'दो एकतीसं भंगसया भवति' द्वे एकत्रिंशद् भङ्गशते इति एकत्रिंशदधिकशतद्वयभङ्गाः (२३१) भवन्ति । तत्रासंयोगिनो मङ्गाः एश्च ५, द्विकसंयोगिनो भङ्गाश्चत्वारिंशत् ४०, त्रिकसंयोगिनो भङ्गा अशीतिः ८०, चतुःसंयो गितो भङ्गा अशीतिः ८०, पञ्चकसंयोगिनो भङ्गाः पविंशतिः २६ भवन्ति, सर्वसंकलनया एकत्रिंशदधिकशतद्वयमङ्गाः (२३१) भवन्तीति । 'गंधा जहा नीलाश्च लोहिताश्च हारिद्रश्च शुक्लश्च' अनेक प्रदेश उसके कृष्णवर्णवाले अनेक प्रदेश नीले वर्णवाले, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है २६' 'एए पंच संजोगेणं छब्बीस भंगा भवति' इस प्रकार से ये पांच वर्षों के कृष्ण, नील, लोहित, हारिद्र और शुक्ल-इनके संयोग से-इन्हीं के एकत्व और अनेकत्व को लेकर २६ भंग हुए हैं 'एवमेव सपुत्वावरेणं एकग-दुयग-तियगचउक्कग-पंचग-संजोगेहि दो एकतीसं भंगसया भवंति' इस प्रकार वर्णों को आश्रित करके अष्टप्रदेशिक स्कन्ध में असंयोगी भंग ५, विकसंयोगी भंग ४०, त्रिकसंयोगी भंग ८०, चतु:संयोगी भंग ८० और पंचकसंयोगी भंग २६ ये सब मिलकर २३१ होते हैं । 'गंधा जहा कालाश्च नीलाश्च, लोहिताश्च हारिद्रश्च शुक्लश्च२६' भने प्रदेशमा stan વર્ણવાળો હોય છે. અનેક પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળો એક પ્રદેશમાં પીળા વર્ણવાળો અને કોઈ એક પ્રદેશમાં સફેદ १ वाणाय छे. २६ 'एए पंचसंजोगेणं छव्वीसं भंगा भवंति' मा शत मा કાળા, નીલ, લાલ, પીળા અને ધોળા એ પાંચ વર્ષના સંયોગથી તેના એક५ भने मनपामा मा २६ ७०वीस म यया छ. 'एवमेव सपुव्वावरेणं, एक्कगदुयगतियगच गपंचगसंजोगेहि दो एकतीसं भंगसया भवंति' मा शत पाँ સ બંધી આઠ પ્રદેશી ઔધમાં અસ ચગી ૫ પાંચ દ્વિસંગી ૪૦ ચાળીસ ભગો વિકસંગી એંસી ભગ ચાર સંગી એંસી ભંગે અને પાંચ સગી ૨૬ છવ્વીસ ભેગે આ બધા મળીને કુલ ર૩૧ બસે એકત્રીસ ભંગ થાય છે.