________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सु०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ८०१ शीतश्च स्निग्धश्च १, स्यात् शीतश्च रूक्षश्चर, स्यात् उप्णश्च स्निग्धश्च३, स्यात् उष्णश्च रूक्षश्चेति चतुर्थः ४ । इत्येवं भङ्गाश्चत्वारो भवन्ति । यदि स्पर्शत्रयवान् तदा सर्वः शीतो देशः स्निग्धो देशो रूक्ष इति प्रथमः । सर्वः शीतो देशः स्निग्धो देशा रूक्षा इति द्वितीयः २ । सर्वः शीतो देशाः स्निग्धा देशो रूक्ष इति-तृतीया समझ लेना चाहिये, जैसे-यदि अष्टप्रदेशिक स्कन्ध दो स्पों वाला होता है तो वह 'स्यात् शीतश्च स्निग्धश्च १' कदाचित् शीत स्पर्शवाला
और स्निग्ध स्पर्शवाला हो सकता है, अथवा-'स्यात् शीतश्च रूक्षश्च' कदाचित् वह शीत स्पर्शवाला और रूक्ष स्पर्शवाला भी हो सकता है २, अथवा-'स्थात् उष्णश्च स्निग्धश्च ३' अथवा कदाचित् वह उष्ण स्पर्शवाला और स्निग्ध स्पर्शवाला हो सकता है ३ अथवा स्यात् उष्णश्च रुक्षश्च' वह उष्ण स्पर्शवाला और रूक्ष स्पर्शवाला हो सकता है ।
यदि वह अष्टप्रदेशिक स्कन्ध तीन रूपों वाला होता है तो वह 'सर्वः शीतः देशः स्निग्धा, देशो रूक्षः १' अथवा-सर्वः शीता, देशा स्निग्धः, देशाः रूक्षाः २' अथवा-'सर्वः शीता, देशाः स्निग्धाः, देशो रक्षा ३' अथवा-'सर्वः शीता, देशा स्निग्धाः देशा रूक्षाः ४ प्रथम भंग के अनुसार सर्वांश में शीत स्पर्शवाला, एकदेश में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है १, अथवा द्वितीय भंग के अनुसार वह सर्वांश में शीत स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, अथवा तृतीय भंग के अनुसार वह सर्वांश में शीत स्पर्शवाला, अनेक પ્રદેશવાળે સ્કંધ એ સ્પશેવાળ હોય તો તે આ પ્રમાણેના બે સ્પર્શેવાળો डाय छ-'स्यात् शीतश्च स्निग्धश्च१' वा ते ४.५५शाणा भने निधBox स्पशवाणा डाय छ. १ मा 'स्यात् शीतश्च रूक्षश्चर' वा ते ४४. मन ३१ मावाणे डाय छे. २ मथवा 'स्यात् उष्णश्च स्निग्धश्च३' કેઈવાર ઉષ્ણુ અને સ્નિગ્ધ-ચિકણે સ્પર્શવાળ હોય છે. ૩ અથવા “ उष्णश्च रूक्षश्च४ ते 6 भने ३क्ष १५शवाणे डाय छे ४
જે તે આઠ પ્રદેશી સ્કંધ ત્રણ પૌંવાળો હોય તે તે આ પ્રમાણેના त्रय पवाणी Bाश छ-'सर्वः शीतः देशः स्निग्धः देशोः रूक्षः સર્વાશમાં તે ઠંડા સ્પર્શવાળે એક દેશમાં સ્નિગ્ધ-ચિકણા અને એક દેશમાં ३६ २५शवाणा हाय छ, २ मथवा 'पर्वः शीतः देशाः स्निग्धाः देशो रूक्षः३' સર્વાશથી તે ઠંડા સ્પર્શવાળો અનેક દેશોમાં સ્નિગ્ધ સ્પર્શવાળો અને એક
भ १०१