________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८०९ चतुर्वर्णा यथा नवप्रदेशिकस्य । पञ्चवर्णोऽपि तथैव नवरं द्वाविंशत्तमो भङ्गो भण्यते । एवमेते एकद्विकत्रिकचतुष्कपश्च संयोगः द्वे सप्तत्रिंशद् भङ्गशते भवतः (सप्तत्रिंशदधिकशतद्वयभङ्गा भवन्ति) गन्धा यथा नवप्रदेशिकस्य । रसा यथा एतस्यैव वर्णाः। स्पर्श यथा चतुष्पदेशिकस्य । यथा दशमदेशिकः-एवम् संख्येयप्रदेशिकोऽपिएवमसंख्येयप्रदेशिकोऽपि, सूक्ष्मपरिणतोऽनन्तमदेशिकोऽपि एवमेव ॥सू० ७॥ ___टीका-'नवपएसियस पुच्छा नवपदेशिकस्य पृच्छा हे भदन्त ! नवप्रदेशिकः स्कन्धः कतिवर्णः कनिगन्यः कतिरसा कतिस्पर्श इति पन्नः, उत्तरमाह'गोयमा' इत्यादि, गोयना' हे गौतम! 'सिय एगवन्ने' स्यात् एकवण द्विवर्ण विवर्णश्चतुवर्णः पञ्चवर्णोऽपि, काचिद् भवनि । स्थात् एकगन्धो द्विगन्ध: स्यात् एकरसो द्विरमस्विरसश्चतूरसः एश्वरसश्क, द्विस्पर्शः कदाचित् त्रिस्पर्श:
'नवपएलियरस पुच्छा' इत्यादि।
टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है कि-है भदन्त ! जो स्कन्ध नौ प्रदेशों वाला होता है-अर्थात् नौ परमाणुभो के संयोग से जो स्कन्ध उत्पन्न होता है ऐसा वह 'लव पएसियस्त' नव प्रदेशिक स्कन्ध कितने वर्णों वाला, शितनी गंधों वाला, कितने रसों वाला और कितने स्पर्शों वाला होता है ? इसके उत्तर में प्रभु ने कहा है-'गोयमा ! सिय एगवन्ले' नवप्रदेशिक स्कन्ध कदाचित् एक वर्ण घाला, कदाचित् दो वर्णों वाला, कदाचित् तीन वर्णों वाला, कदाचित् चार वर्णों वाला, कदाचित् पांच वर्णों वाला होता है, कदाचित् यह एक गंधवाला, कदाचित् दो गंधोंचाला होता है कदाचित् वह एक रस वाला, कदाचित् दो रसोंबाला, कदाचित् तीन रसोंवाला, कदाचित् चार
'नवपएसियस पुच्छा' त्याल
ટીકાઈ–આ સૂત્રથી ગૌતમસ્વામીએ પ્રભુને એવું પૂછયું છે કે હે ભગવદ્ ! નવ પ્રદેશવાળ જે સ્કંધ છે. અથવા નવ પરમ શુઓના સંગથી २२४५ पन्त थ य छ. मेवेत 'नवपएसियस्स' न प्रशाणा २४. કેટલા વર્ણવાળે, કેટલા ગધેવાળે, કેટલા રસોવાળે અને કેટલા પશેવાળો खाय छ १ मा प्रश्न उत्तरमा प्रभु छ है-'गोयमा! त्रिय एगवन्ने है ગૌતમ! તે નવ પ્રદેશવાળો સ્કંધ કઈવાર એક વર્ણવાળો, કેઈવાર બે વર્ષે. વાળે, કઈવાર ત્રણ વર્ણવાળે, કઈવાર ચાર વર્ણોવાળે, કેઈવાર પાંચ વણે વાળ હોય છે. કેઈવાર તે એક ગંધવાળે કેઈવાર બે ગધેવાળ હોય છે કઈવાર એક રસવાળે. કેઈવાર બે રસવાળે કોઈવાર ત્રણ રસવાળે કે ઈ
भ० १०२