________________
७१२
भगवतीसूत्रे
यदि षट्पदेशिका स्कन्धः एञ्चरसो भवेत् तदा स्यात् तिक्तश्च कटुकश्च कषायश्चाम्लश्चमधुश्चति प्रथलो भङ्गः१, स्यात् तिक्तश्च कटुकश्च कपायश्च अम्लश्च मधुराश्चेति द्वितीयः २, स्यात् तिक्तश्च फटुकश्च कपायश्च अम्लाश्च मधुरश्चेति वतीयः ३, स्यात् तिक्तश्च कटुकश्च कषायाश्च अग्लश्च मधुरश्चेति चतुर्थः ४, स्यात् तिक्तश्च कटुकाश्च संयोग के ११-११ भंग पूर्वोक्त रूप से हुए हैं, इस प्रकार पांच चतुष्क संयोग के ५५ कुल भंग हो जाते हैं। ____ यदि वह षटूप्रदेशिक स्कन्ध पांच रसों वाला होता है तो वह 'स्यात् तिक्तश्च कटुकश्च कषायश्च अम्लश्च मधुरश्च ११ कदाचित् तिक्त कटुक कषाय अम्ल और मधुर इन रसों वाला हो सकता है १, अथवा-'स्यात् तिक्तश्च कटु कश्च कषायश्च अम्लश्च मधुराश्च' कदाचित् वह अपने एक प्रदेश में तिक्त रस वाला किसी एक प्रदेश में कद्धक रस वाला किसी एक प्रदेश में कषाय रस वाला किसी एक प्रदेश में अम्ल रस बाला और अवशिष्ट अनेक प्रदेशों में-दो प्रदेशों में मधुर रस वाला हो सकता है २, अथवा-'स्यात् तिक्तश्च कटुकश्च कषायश्च अम्लाश्च मधुरश्च ३' वह अपने किसी एक प्रदेश में तिक्त. रस वाला किसी एक प्रदेश में कटुक रस वाला किसी एक प्रदेश में कषाय रस वाला अनेक प्रदेशों में अम्ल रस वाला और एक प्रदेश में मधुर रस वाला हो सकता है ३, अथवा-'स्यात् तिक्तश्च कटुकश्च સગી ભંગના પ્રત્યેના અગિયાર અગિયારે પ્રમાણે કુલ ૫૫-પંચાવન ભંગ य नय छे.
જે તે છ પ્રદેશી કંધ પાંચ રસવાળો હોય તો તે આ પ્રમાણેના પાંચ रसोवाणी डाय छ, 'स्यात् तितश्च कटुवश्च कपायश्व अम्लश्च मधुरश्च' वार તે તીખા કડવા કષાયતુરા, ખાટા અને મધુર રસવાળ હોય છે. ૧ અથવા 'स्यात् तिक्तश्च कटुकश्च कषायश्च अम्लश्च मधुराश्चर' पाताना में प्रदेशमा તીખા રસવાળા હોય છે. કેઈ એક પ્રદેશમાં કડવા રસવાળા હોય છે, કઈ એક પ્રદેશમાં કષાય-તુરા રસવાળો હોય છે. કેઈ એક પ્રદેશમાં ખાટી રસવાળા અને બાકીના બે પ્રદેશોમાં મીઠા રસવાળું હોય છે. આ બીજો ભંગ २.२ अथवा 'स्यात् तिक्तश्च क्टुकश्च कषायश्च अम्लाश्च मधुरश्च३' पोताना કોઈ એક પ્રદેશમાં તીખા રસવાળું હોય છે. કેઈ એક પ્રદેશમાં કડવા રસવાળ હોય છે. કેઈ એક પ્રદેશમાં કષાય તુરા રસવાળો હોય છે. અને અનેક પ્રદેશોમાં ખાટા રસવાળું હોય છે તથા એકપ્રદેશમાં મીઠા રસવાળે अय छे. भात्रील 2. अथवा स्यात् तिक्तश्च कटुकश्च कृषायाश्च अम्बश्च