________________
भगवतीसूत्रे
%
E
वीसहमस उद्देसे चउप्पएसाइए चउप्फासे एगबहुवयणमीसा वीयाइया कह भंगा' विंशतितमे शतके पश्चमोद्देशे चतुः प्रदेशादिके चतुः स्परों ।
एकवचन बहुवचन मिश्रा द्वितीयादयो भङ्गाः कथं स्युः ।। एकवचनबहुववनमिश्रा द्वितीयतृतीयादयः कथं भङ्गाः स्युः, यत्रैव खल एकवचनं प्रागुक्तं तत्रैव वहुवचनम् , यत्र च बहुवचनं तत्रैकवचनमिति कथं स्यादेकत्वबहुत्वयोविरोधात् इति कृत्वा विरोध उद्भावितरतबोत्तरमाह
'देमो देसा वा मया दमक्खेत्तवसो विवकखाए। संघाय भेय तदुभय भावाओ वा चयणकाले' ॥ छाया--देशोदेशा वा विवक्षया द्रव्यक्षेत्राशतो वा मताः ।
वचनकाले संघातभेद स्तदुभयभावावति ॥ अयमाशय:-देशो देशा वा, इत्यनेन एकवचनबहुवचनयोनिर्देशो न दुष्टः, एकानेकवर्णादि धर्मयुक्तद्रव्यवशेन एकानेकावगाहनाक्षेत्रवशेन वा देशस्यैकत्वानेवृद्धगाथाएँ हैं--वीसइमसउद्देसे' इत्यादि । __यहां शङ्काकार ने ऐसी शंका की है कि एकवचन और यहुवचन से मिश्र द्वितीय तृतीय आदि भंग कैसे हो सकते हैं ? क्योंकि जहाँ पहिले एकवचन कहा गया है वहां बहुवचन और जहां बटुवचन कहा गया है वहां एकवचन ये परस्पर विरोधी बातें धन नहीं सकती हैं। इस प्रकार से शङ्काकारने विरोध को उद्भावित किया तब सूत्रकारने इसका ऐसा उत्तर दिया--'देसो देसा वा मया' इत्यादि ।
तात्पर्य इसका ऐसा है 'देश' ऐसा एकवचन अथवा 'देशा' ऐसा पहुवचन का जो निर्देश किया गया है वह सदोष नहीं है क्योंकि एक अनेक वर्ण आदि रूप धर्म से युक्त द्रव्य के वश ले अथवा एक मन छे. मा विषयमा नये प्रभारी मे वृद्ध माथामा छ. 'वीसइमनसे' ઈત્યાદિ અહિયાં શંકાકારે એવી શંકા કરી છે-એકવચન અને બહુવચથી મિશ્ર બીજે, ત્રીજો વગેરે ભગો કેવી રીતે બને છે કેમકે પહેલાં જ્યાં એકવચન કહ્યું હોય ત્યાં બહુવચન અને જ્યાં બહુવચન કર્યું હોય ત્યાં એકવચન આ પરસ્પર વિરોધી છે તે સંભવી શકતા નથી અહિયાં શંકાકારે વિરોધ બતાવ્યા त्यारे सूत्रधारे तन मा प्रमाणे उत्तर भाच्या-'देसो देसा वा मया' त्या मातुं तात्पर्य छ - देश:' मेसेयन अथवा 'देश :' वाक्यनन। જે નિર્દેશ કર્યો છે. તે સંદેષ-દોષાવહ નથી, કેમકે–એક-અનેક વર્ણ આદિ