________________
६७४
भगवतीसूत्रे
क्षा इति षष्ठः ६, सर्व उष्णो देशाः स्निग्धाः देशो रूक्ष इति सप्तमः ७, सर्व उष्णदेशाः स्निग्धा देशा रूक्षा इत्यष्टमा८ । सर्वः स्निग्धो देशः शीतो देश उष्णः, अत्रापि चत्वारो भङ्गाः, सर्वो रूक्षो देशः शीतो देश उष्णः अत्रापि पूर्वदेव चत्वारो भङ्गा स्वदेवं सर्वसंकलनया त्रिस्पर्शे पोडशभङ्गा भवन्तीति १६ । यदि चतुःस्पर्शः पञ्चमदेशिकः स्कन्धरतदा देशः शीतो देश उष्णो देशः स्निग्धो
3
सकता है ५ । 'सर्व: उष्णः देशः स्निग्धः देशाः रुक्षा' अथवा सर्वांश में वह उष्ण हो सकता है एक देश उसन स्निग्ध हो सकता है और अनेक देश उसके ख्क्ष हो सकते हैं ६ । अथवा - 'सर्व उष्ण: देशाः स्निग्धाः देशो रुक्षः७' सर्वांश में वह उष्ण हो सकता है अनेक देशों में - वह स्निग्ध हो सकता है और एक देश में रुक्ष हो सकता है ७ । 'सर्वः उष्णः देशाः स्निग्धाः देशाः रुक्षाः ८' अथवा सर्वांश में वह उष्ण हो
*
सकता है अनेक देश उसके स्निग्ध हो सकते हैं और अनेक देश उसके
रूक्ष हो सकते हैं ८ | 'सर्वः स्निग्धः देश: शीत देश: उष्ण:' यहां पर
भी ४ भंग होते हैं, 'सर्वः रूक्षः देशः शीतः देश उष्णः' यहां पर भी
.
४ भंग होते हैं इस प्रकार त्रिपर्श में १६ भंग होते हैं । यदि पंच
: प्रादेशिक स्कन्ध चार स्पर्शो वाला होता है तो 'देशः शीतः देश उष्णः
{
लौंग छे. 'सर्वः उष्णः देशः स्निग्धः देशाः रूक्षाः' ते पोताना सर्व प्रदेशोभां ष्णु સ્પશ વાળો હાય છે તેના એક ક્રેશ સ્નિગ્ઝ સ્પ વાળો હાય છે. તથા અનેક देशोभां ३क्ष स्पर्शवाजी होय थे, भा छट्टो लौंग छे.६ अथवा 'सर्वः उष्णः देशाः स्निग्धाः देशो रूक्षः ७' ते पोताना सर्व प्रदेशामां Gष्णु स्पर्शवाणी होय. छे. અનેક દેશામાં સ્નિગ્ધ પવાળો હાય છે તથા એક દેશમાં ક્ષ પશવાળો हाय है. ये रीते भा ७ सातभी लौंग छे. 'सर्व उष्णः' देशाः स्निग्धाः देशाः रुक्षाः ८' गथवा पोताना सर्व अशोथी उष्णु स्पर्शवाजी हाय छे. तेना અનેક દેશે સ્નિગ્ધ સ્પશવાળા હાય છે. અને તેના અનેક દેશેા રૂક્ષ સ્પवाजा होय छे. भा भाभी लौंग छे, 'सर्वः स्निग्धः देशः शीतः देश उष्णः ' સ્નિ—ચિકણા સ્પ, ઠંડા સ્પર્શે અને ઉષ્ણુ સ્પર્શના ચેાગથી પશુ ચાર भगो थाय छे. तथा 'खर्वः रूक्षः देशः शीतः देश उष्णः' ३क्ष स्पर्श, शीत -સ્પર્શ, અને ઉષ્ણુ સ્પર્શના ચેગથી પણ ચ'ર अंगो भने छे. येथे रीते ऋणु સ્પર્શવાળા ૧૬ સેાળ ભગા થાય છે.
પાંચ પ્રદેશી કધ જે ચાર સ્પર્શવાળો હાય તા તે આ રીતે ચાર स्पर्शवाजी हो! शडे छे. प्रेम हे 'देश शीतः देशः- उष्णः देशः स्निग्धः