________________
६४२
भगवती सूत्रे
एवमेते दश त्रिसंयोगाः । यदि एकगन्धः स्यात् सुरभिगन्धः १ स्याद् दुरभिगन्धः । यदि द्विगन्धः स्यात् सुरभिगन्धश्च दुरभिगन्धश्च भङ्गास्त्रयः । एवं रसा यथा वर्णाः । यदि द्विस्पर्शः स्यात् शीतश्च स्निग्धश्व एवं यथैव द्विप्रदेशिकस्य तथैव चत्वारो भङ्गाः । यदि त्रिस्पर्शः सर्वः शीतः देशः स्निग्धो देशो रूक्षः १, सर्वः शीतो देशः स्निग्धः देशा रूक्षाः २, सर्वः शीतो देशाः स्निग्धाः देश: रूक्षः ३, सर्व उष्णो देशः स्निग्धः देशो रूक्ष ३, अत्रापि भङ्गास्त्रयः ३ । सर्वः स्निग्धः देशः शीतः देशउष्णः, भङ्गास्त्रयः ९ । सर्वः रूक्षः देशः शीतः देशउष्णः, भङ्गात्रयः एवं द्वादश १२ । यदि चतुः स्पर्शः देशः शीतः, देशउष्णो देशः स्निग्धो देशो रूक्षः १, देशः शीतः देश उष्णः देशः स्निग्धः देशारूक्षाः २, देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूक्षः ३, देशः शीतः देशा उष्णाः देशः स्निग्धो देशो रूक्षः ४ देशः शीतः देशा उष्णाः देशः स्निग्धो देश: रूक्षाः ५, देशः शीतः देशा उष्णाः, देशाः स्निग्धाः देशी रूक्षः ६, देशः शीताः देश उष्णः देशः स्निग्धः देशी रूक्षः ७, देशा शीताः देश उष्णः देशः स्निग्धो देशा रूक्षाः ८, देशाः शीताः देश उष्णो देशाः स्निग्धाः देशो रूक्षः ९, एवमेते त्रिप्रदेशिकः स्पर्शषु पञ्चविंशतिर्भङ्गाः । सू० १ ॥
पांचवें उद्देशे का प्रारंभ
चतुर्थ उद्देशे में इन्द्रियोपचय की प्ररूपणा की गई है यह इन्द्रियो पचय परमाणुओं द्वारा होता है अतः इस पंचम उद्देशे में परमाणु का क्या स्वरूप है यह कहा जानेवाला है इसी संबन्ध को लेकर इस पञ्चम उद्देश को प्रारम्भ किया जा रहा है इस पश्चम उद्देश का यह 'परमाणु पोग्गलेणं भंते !' इत्यादि आदि सूत्र है । परमाणुपोगाणं भंते! कहबन्ने, कहगंधे, कहरसे, कहफा से पनन्त' इत्यादि
टीकार्थ - - इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है- 'परमाणु पोग्गले णं भंते!' हे भदन्त ! परमाणु पुद्गल 'कहबन्ने, कइगंधे, कइरसे, પાંચમા ઉદ્દેશાના પ્રારંભ–
ચાથા ઉદ્દેશામાં ઇન્દ્રિયાના ઉપચય-વૃદ્ધિનું નિરૂપણ કરવામાં આવ્યુ છે. આ ઇન્દ્રિય ઉપચય પરમાણુ દ્વારા થાય છે. જેથી આ પાંચમા ઉદ્દેશામાં પરમાણુઓનુ શુ' અને કેવું સ્વરૂપ છે ? તે વિષયનુ પ્રતિપાદન કરવામાં આવશે. એ સબધને લઈને આ પાંચમા ઉદ્દેશાના આરંભ કરવામાં આવે છે. તેનું પહેલું' સૂત્ર આ પ્રમાણે છે.
www
'परमाणुपोगले णं भंते! कइवण्णे, कइगंधे कइरसे कइफासे पण्णत्ते'. ६त्यादि ટીકા”—આ સૂત્રથી ગૌતમ સ્વામીએ પ્રભુને એવુ' પૂછ્યું' છે કે— 'परमाणुपोग्गले णं भंते!' हे भगवन् परमायु युद्गल "कइवन्ने, कडुगंधे, कह