________________
६०२
भगवती सूत्रे
तथाहि कदाचित् कालच लोहितश्च शुक्लश्चेति प्रथमः । कदाचित् कालश्च लोहितथ शुक्लौ चेति द्वितीयः । कदाचित् कालथ लोहितौ च शुक्लदेति तृतीयः । satta not oोहितश्र शुक्लश्चेति चतुर्थः, तदेवं कृष्णलोहितशुक्लेपु एकचत्वारो भङ्गा भवन्ति युक्तिस्तु सर्वत्र पूर्ववदेवेति । 'कालहाळिदसुकिल्लer भंगा चचारि कालपीतशुक्लैरपि चत्वारो भङ्गाः तथाहि - कालच पीत शुक्रति प्रथमो भंगः कदाचित् कालथ पीवथ शुक्लौ चेति द्वितीयः,
ल्लएहि' काल लोहित और शुक्ल इन वर्गों के संयोग से भी चार भंग होते हैं जो इस प्रकार से हैं- 'कदाचित् कालश्च लोहितश्च शुक्लश्व १' ऐसा यह प्रथम भंग है - कदाचित् उसका एक प्रदेश काला भी हो सकता है, एक प्रदेश लाल भी हो सकता है और एक प्रदेश शुक्ल वर्णवाला भी हो सकता है १'कदाचित् कालच लोहितश्च शुक्लो च' ऐसा यह faatein है 'कदाचित् कालइच लोहितौ च शुक्लश्च' ऐसा यह तृतीय अंग है 'कदाचित फालौ च लोहितश्च शुक्लश्च' ऐसा यह चौथा भंग है इस प्रकार से कृष्ण लोहित और शुक्ल इनमें एकस्व और अनेकत्व को लेकर ये चार भंग हुए हैं। इस विषय में युक्ति पूर्ववत् ही है 'कालहालिएसुकिल्लापहि भगा वत्तारि' कृष्ण पीत और शुक्ल इनके संयोग से जो चार भंग होते हैं वे इस प्रकार से हैं- 'स्थात् कालश्च पीतश्च शुक्लश्च
भने छे ते मतावता सूत्रभर ४ छे ! 'काल लोहिय सुकिल्लए' ते न्यारे भगोना प्रहार या अभाये छे 'कालच लोहितश्च शुक्लश्च १' अाथित् तेना એક પ્રદેશ કાળાવ વાળા પણ હાય છે. એક પ્રદેશ લાલવણુ વાળા પશુ ડાઈ શકે છે તથા એક પ્રદેશ ધેાળાવણ વાળા પણ હાઇ છે એ રીતે આ પહેલા 'भग छे. १ 'कालरच लोहितश्च शुक्लौ च ' उायित् मे प्रदेश अणावक्षु वाणी અને એક પ્રદેશ લાલવણુ વાળા હૈાય છે. અને અનેક પ્રદેશા દ્વેતવણ वाजा बोर्ध शडे छे मे रीते या त्रीले लौंग जने छेउ हाथित् 'काछौ च लोहितश्च शुक्लश्च' तेना भने अशे ष्णुववाणा होय शडे के अर्थ અ‘શ લાલવણુ વાળા હોય છે, તથા કાઈ એક અશ ધેાળાવણુ વાળા પણ હાઈ શકે છે એ રીતે ચેાથેા ભ'ગ બને છે.૪ આ રીતે વણુ, લાલવણુ અને શ્વેતવ તેમાં એકપણા અને અનેકપણાને લઈને ચાર ભગા બનેલા છે. આ વિષયના પ્રકાર પૂર્વવત્ જ छे. 'कालहालिदसुकिल्लएहिं भंगा चत्तारि शेरीने भावार्थ, पीजावार्थ अने धोजा बना योगथी ४ यार भी जने छे ते या प्रभा छे, 'स्यात् कालश्च