________________
भगवती सूत्रे
५७०
3
चेति द्वितीयः २, लोहितौ च शुक्लश्च इति तृतीयः ३ । सिय हालिदए य सुकिल्लए य भंगा३' स्यात् पीतश्च शुक्लश्च इति प्रथम : १, स्यात् पीतश्च शुक् चेति द्वितीयः २ स्यात् पीतौ च शुक्यचेति तृतीयः ३ । ' एवं सन्धे ते दसदुया संजोगा मंगा तीसं भवति' एवं सर्वे ते दश द्विक्संयोगा भङ्गा स्त्रिंशद् भवन्ति, निमदेशिक स्कन्धस्य द्विक्संयोगे द्विपदेशिस्कन्धवत् दश भङ्गाः भवन्ति दशानां भङ्गानां पुनरेकैकस्य त्रिसङ्गे सति त्रिंगद् भङ्गा भवन्ति ते च पूर्व प्रदर्शिता एवेति । 'जति' यदि त्रिवर्णः - वर्णत्रयवान् त्रिपदेशिकः स्कन्ध स्तदा 'सिय काल य नीलए य लोहियए य' रपात् कालश्च नीलश्च लोहितश्च, एकः प्रदेशः शुक्लश्च ३, इन अंगों का भी अर्थ पूर्वोक्त रूप से ही स्पष्ट है 'सिय हालिए य सुकिल्लए य भंगा ३' ऐसा जो भंग है, सो इस भंग के भी ३भंग इस प्रकार से हैं स्यात् पीनश्च शुक्लश्व१ स्यात् पीतश्च शुक्लौच २, स्यात् पीतोच शुक्लश्च ३, इन अंगो का भी अर्थ स्पष्ट है । 'एवं सव्वे ते दस दुयाजोगा मंगातीलं भवति' 'इस प्रकार से ये दश द्विक्संयोगी भंग ३० होते हैं तात्पर्य ऐसा है कि त्रिदेशिक स्कन्ध के द्विकसं योग में द्विप्रदेशिक स्कन्ध के जैसा १० यंग होते हैं फिर १० मंगों के एक एक भंग के तीन भंग और होते हैं इस प्रकार कुल भंग ये ३० हो जाते हैं जो अभी यहां पर दिखलाये गये हैं ।
'जह तिवन्ने' यदि वह त्रिप्रादेशिक स्कन्ध तीन वर्णों वाला होता है तो वह इस प्रकार से तीन वर्णों वाला हो सकता है- 'सिय कालए य्, नीलए य लोहियए य १' उसका एक प्रदेश काला भी हो
are शुक्लौचर लोहितौच शुक्ला३' मा गोलो प्रकार या पूर्वोत પ્રકારની જેમ જ છે તેજ રીતે પીળા વણુ અને શ્વેત વણુના ચૈાગથી ૩ ત્રણ लौंगे। जने छे ते या रीने हे 'सिय हालिदए य सुकिल्लए य भंगा ३' तेना अमर आ रीते छे 'स्य त् पीनश्च शुक्लश्च १ स्यात् पीतश्च शुक्लौचर स्यात् पीतौ च शुक्लश्च३' भागना प्रहार या स्पष्ट छे. एवं सव्वे ते दस दुया संजोगा मंगा तीस भजंति' या रीते थे इस हिस्सयोगी लगी अवाન્તર ભંગા સાથે ૩૦ ત્રીસ પ્રકાના થાય છે તાત્ક કહેવાનું એ છે કેત્રણ પ્રદેશવાળા કધના કિસ ચેાગમાં એ પ્રદેશી કધની જેમ ૧૦ દસ ભગા મને છે. અને તે દસ ભગેના એક એક ભંગતા ત્રણ ત્રણ વાન્તર ભુંગા બને છે. એ રીતે કુલ ત્રણ પ્રદેશી સ્કંધના ૩૦ લગે મને છે. જે ઉપર મતાવવામાં આવ્યા છે,
'जइतिवन्ने' ले ते त्र प्रदेशी धनवशेवाणा होय तो ते भा प्रभाषे त्र वर्जुवाणा । शडे छे, 'त्रिय काल य, नीलए य, लोहियए य, १'