________________
प्रमेयचन्द्रिका टीका श०२० उ०४ सू०१ इन्द्रियोपचयनिरूपणम्
अथ चतुर्थोद्देशकः भारभ्यतेतृतीयोद्देशके परिणामः कथित श्चतुर्थीद्देशके तु परिणामाधिकारात् इन्द्रियोपचयलक्षण एवं कथयिष्यते, इत्येवं संबन्धेन आयातस्य चतुर्थोद्देशकस्येदमादिम सूत्रम्-'कइविहे णं भंते' इत्यादि, ____मूलम्-'कइविहे जे भंते! इंदिय उवचए पन्नते ? गोयमा! पंचविहे इंदियोवधए पन्नत्ते, तं जहा-सोइंदियउवचए० एवं बितीयो इंदियउद्देसओ निरवसेसो भाणियठवो जहा पन्नवणाए सेवं भंते! सेवं भंते!त्ति भगवं गोयमे जाब विहरइ॥सू.१॥ __ छाया-कतिविधः खल्लु भदन्त ! इन्द्रियोपचयः प्रज्ञप्तः ? गौतम ! पञ्चविधः इन्द्रियोपचयः प्रज्ञप्तः तद्यथा-श्रोत्रेन्द्रियोपचय:० एवं द्वितीयइन्द्रियोदेशको निरवशेषो भणितव्यो यथा प्रज्ञापनायाम् । तदेवं भदन्त ! तदेवं सदन्त ! इति भगवान् गौतमो यावद्विहरति ।।सू०१॥ ___टीका-'कइविहे णं भंते !' कतिविधः खलु भदन्त ! 'इंदिय उवचए पन्नत्ते' इन्द्रियोपचयः प्रज्ञप्तः हे भदन्त ! इन्द्रियाणां श्रोत्रादीनामुपचया-वृद्धिः कतिविधी
चतुर्थ उद्देशे का प्रारंभतृतीय उद्देशे में परिणाम के सम्बन्ध में कथन किया गया है अब इस चतुर्थ उद्देशे में परिणाम के अर्थ को लेकर ही इन्द्रियोपचय रूप परिणाम के विषय में कथन किया जाने वाला है अतः इसी सम्बन्ध से इस उद्देशे का प्रारम्भ किया गया है।
'कइविहे गं भंते ! इंदिय उवचए पण्गत्ते' इत्यादि।
टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'काविहे णं भंते ! इंदिय उपचए पन्नत्ते' श्रोत्रादिक इन्द्रियों का उपचय वृद्धि कितने
याथा शानो पारત્રીજા ઉદેશામાં પરિણામના સંબંધમાં કથન કરવામાં આવ્યું છે. હવે આ ચેથા ઉદેશામાં પરિણામના સંબંધને લઈને ઈ દ્રિના ઉપચયરૂપ પરિણામના વિષયમાં કથન કરવામાં આવશે જેથી આ સંબંધને લઈને આ ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે.
'कइविहे गं भंते ! इंदियउवचए पण्णत्ते ध्याह
ટીકાર્યું–આ સૂત્ર દ્વારા ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે'कविहे.णं भते ! इंदियउवचए पण्णत्ते' श्रीन्द्रियान। ७५यय-वृद्धि टमा