________________
५३४
भगवतीसूत्रे कर्मणः सकाशादेव जगद्भवति कर्मणोऽभावे जगतो विविधरूपेण परिणामो न भवतीति अन्वयातरेकाभ्यां जगतः कारण कर्मणे निर्णित भवतीत्येतत्पर्यन्तं द्वादशशतकीयप्रकरणं वक्तव्यमिति भावः । 'सेवं भते । सेवं भंते ! ति नाव विहरइ' तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति हे भदन्त ! यद्देवानुप्रियेण कथितम् आत्मधर्मस्य जगतश्च परिणामविषये तद् एवमेव-सर्वतः सत्यमेव आप्त. वाक्यस्य सर्वथैव सत्यत्वादिति कथयित्वा गौतमो भगवन्तं वन्दते नमस्पति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ।मु० १॥ इति श्री विश्वविख्यातनगद्वल्लभादिपदभूपितवालब्रह्मचारि 'जैनाचार्य' पूज्यश्री घासीलालबतिविरचितायां श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायां विंशतितमशतकस्य तृतीयोदेशकः समाप्तः।।२०-३॥ किया गया है ऐसा जानना चाहिये । तात्पर्य इसका ऐसा है कि कर्म से जगत् संसार प्राप्ति होती है कर्म के अभाव में विविध रूप से जगत्-का परिणाम नहीं होता है। इस प्रकार अन्वय व्यतिरेक सम्बन्ध से जगत् का कारण कर्म ही निर्णित होता है 'सेवं भंते । सेवं भंते ! त्ति जाव विहरई' हे भदन्त ! आप देवानुप्रिय ने जो आत्मधर्म और जगत् के परिणाम के विषय में कहा गया है वह ऐसा ही है सर्वथा सत्य ही है क्योंकि आप आप्त के वाक्य सर्वप्रकार से सत्य ही होते हैं। इस प्रकार कहकर गौतम ने प्रभु को चन्दना की, नमस्कार किया चन्दना नमस्कार कर फिर वे संघम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये।
तृतीय उद्देशक समाप्त ॥२०-३॥ णो अम्मओ विभत्तिभावं परिणमइ' मा ५४ सुधी 8 3 . साय આનું એ છે કે કર્મથી-સંસારપ્રાપ્તિ થાય છે. કર્મના અભાવમાં વિવિધ રૂપે જગતનું પરિણામ થતું નથી. આ રીતે અન્વય વ્યતિરેકના સંબંધથી જગતનું કારણ કર્મ જ છે તેમ સિદ્ધ થાય છે.
_ 'सेवं भंते सेवं भंवे त्ति' जाव विहरई' मगवन् मा५ देवानुप्रिये આત્માને ધર્મ અને જગતના પરિણામના સંબંધમાં જે કહ્યું છે તે સઘળું તેમજ છે. આપનું કથન સર્વથા સત્ય જ છે. કેમ કે આપ આપ્તનું વાક્ય સર્વ પ્રકારે સત્ય જ હોય છે. આ રીતે કહીને તે પછી ગૌતમસ્વામીએ પ્રભુને વંદના કરી નમસ્કાર કર્યા વદના નમસ્કાર કરીને તે પછી તેઓ સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાને સ્થાને બિરાજમાન થયા. સૂ. ૧ .