________________
२२४
भगवतीस्त्रे द्रव्याणि वर्णतः कृष्णनीललोहितपीतशुक्लरूपवन्ति, तथा गन्धतः सुगन्धीनि दुर्गन्धीनि, रसतः तिक्तकटु कषायाम्लमधुरवन्ति, स्पर्शतः कर्कशमृदुगुरुलघुशीतोष्ण स्निग्धक्षाणि अन्योन्यप्तम्बद्धेत्यादि विशेषणवन्ति तिष्ठन्ति किम् ? इति प्रश्नः, भगवानाह-एवं चेव' एवमेव रत्नप्रभासम्बन्धिद्रव्यमेव स्वीकारात्मकयुत्तरम् ‘एवं जाव इसीपब्भाराए पुढवीए' एवं यावत् ईषत् माग्मारायाः पृथिव्याः विषयेऽपि सर्वमेव प्रश्नोत्तरादिकं ज्ञेयम् । 'सेवं भंते । सेव भंते ! जाव विहरइ' तदेवं भदन्त ! तदेवं भदन्त ! यावद्विहरति हे भदन्त । रत्नप्रभादिपृथिवीसम्बन्धिद्रव्यविषये यत् देवाणुप्रियेण कथितम् तत् सर्वमेव सर्वथा सत्यमेव आप्तवाक्यस्य सर्वथा प्रमाणत्वादिति । एवं कथयित्वा यावन्नमस्कार कृत्वा संयमेन तपसा आत्मानं भावयन् कप्पस अहे' हे भदन्त ! सौधर्मकल्प के नीचे कृष्णनीलादि वर्णवाले सुरभिदुरभि गंधवाले तिक्त कटु आदि रसवाले एवं कर्कश, मृदु आदि स्पर्शबाले द्रव्य अन्योन्य संबद्ध आदि विशेषणों वाले हैं क्या? उत्तर में प्रभु कहते हैं। 'एवं चेव' जैसा उत्तर रत्नप्रभा पृथिवी के नीचे रहे हुए द्रव्यों को स्वीकृति के रूप में दिया गया है वैसा ही उत्तर यहां पर भी जानना चाहिये । 'एवं जाव ईसीपन्भाराए पुढवीए' इसी प्रकार का कथन यावत् ईषस्मारभारा पृथिवी के विषय में भी कर लेना चाहिये। अर्थात् पूर्वोक्त रूपले प्रश्न और पूर्वोक्त से ही उत्तर जानना चाहिये । 'सेवं भंते! सेवं भते ! जाव विहरई' हे भदन्त ! रत्नप्रभापृथिवी आदि के सम्बन्धी द्रव्य के विषय से जो आप देवोनुप्रिय ने कहा है वह सब ही आप्तवाक्य को सर्वथा प्रमाणभून होने के कारण सत्य ही है सोहम्मत कप्पस्स अहे" साप सौधम ४६५नी नाय - वि. વર્ણવાળા સુગધ અને દુર્ગધવાળા, તીખા, કડવા, વિગેરે રસવાળા અને કઠોર, મૃદુ-કેમળ વિગેરે સ્પર્શીવાળા દ્રવ્યો પરસ્પરનાં સંબંધિત રીતે છે?
मा प्रश्न उत्तरमा प्रभु ४ छ है "एवं चेव" २त्नप्रभा पृथ्वीनी नाय રહેલા દ્રવ્યના સ્વીકાર કરવામાં જે પ્રમાણેને ઉત્તર આપે છે, તેજ प्रभागेन। उत्त२ मडिया पर समl. "एवं जाव ईसीपब्भाराए पुढवीए" આજ પ્રમાણેનું કથન યાવત્ ઈષત્ પ્રામ્ભારા પૃથ્વીના સંબંધમાં પણ સમજી લેવું. અર્થાત્ પૂર્વોક્ત પ્રકારે પ્રશ્ન વાક્ય અને ઉત્તર વાક્ય સમજી લેવા
सेव भवे! सेव' भंते ! जाव विरई" मगन् २नमा पृथ्वी વિગેરેમાં રહેલા દ્રવ્યના સંબન્ધમાં આપ દેવાનુપ્રિયે જે કહ્યું છે, તે આત વાક્ય હોવાથી સર્વથા સત્ય જ છે. આપનું કથન પ્રમાણરૂપ હોવાથી યથાર્થ