________________
प्रमेयंचन्द्रिका टीका शं०१९ उ०३ सू०३ पृथ्वीकायिकानां सूक्ष्मत्वनिरूपणम् ३४७ 'एयस्स णं भंते । एतस्य खल्ल भदन्त ! 'पुढवीकाइयस्स' पृथिवीकायिकस्य 'आउकाइयस्स' अप्कायिकस्य 'वेउकाइयस्य' तेजस्कायिफस्य 'वाउकाइयस्स' वायुकायिकस्य ‘वणस्सइकाइयस्स' वनस्पतिकायिकस्य 'कयरे काए सन्च. बायरे' कतरः कायः एषु पञ्चसु मध्ये को जीवनिकाय: सर्ववाद। सर्ववादरत्व कदाचित् अपेक्षयापि स्यादत आह-'कयरे काए सबबादरतराए' कतरः कायः सर्वबादरतरका सर्वेभ्योऽतिशयेन बादर इति सर्वबादरता बादरतर एव बादरतरक इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोथमा' हे गौतम ! 'वणस्सइकाए सव्ववायरे वनस्पतिकायः सर्वबादरः एषु पञ्चसु सर्वेभ्यो बादर वनस्पतिकाय इत्यर्थः 'वणस्सइकाए सबवायरतराए वनस्पतिकाय: सर्वबादरतर इति १ । 'एयस्स भंते ! ' एतस्य खलु भदन्त ! 'पुढवीकाइयस्स अपूकाइजाता है--इसमें गौतमने प्रभु से ऐसा पूछा है-'एयस्स णं भंते ! पुढवीकाइयस्स आउकाइयस्त तेउकायहस्स.' हे भदन्त ! इन पृथिवीकायिक, अकायिक, तेजस्कायिक, वायुकायिक और वनस्पतिकायिक इन पांच जीवनिकायों में कौनसा जीवनिकाय सर्वथा बादर है ? सर्वथा बादरता अपेक्षा से भी आ सकती है-इसलिये ऐसा पूछा है कि कौन सा जीवनिकाय सर्व में अतिशयरूप से बादतर है ? उत्तर में प्रभु ने कहा है-'गोयमा वणस्सहकाए सव्व बायरे०' हे गौतम ! वनस्पतिकायिक ही इन पांच जीधनिकायों में सर्व चादर और सर्व यादतर है । अब वनस्पतिकाय को छोडकर चार जीवनिकायों में से कौनसा जीवनिकाय बादतर है इसे जानने के लिये गौतम प्रभु से पूछते हैं-'पुढवीकाइयस्स आउकाइयस्स तेउकाइयस्स वाउकाइथस्स०' हे भदन्त ! पृथिवीकायिक નિરૂપણ કરવામાં આવે છે. તેમાં ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે है-'एयत्व णं भवे ! पुढवीकाइयस्स आउकाइयस्स तेउकायइस्स०' ले मान् આ પૃવિકાયિક, અપકાયિક, તેજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક આ પાંચ જવનિકામાં કયા જવનિકાય સર્વથા બાદર છે? સર્વથા બાદર પણુ અપેક્ષાથી પણ સંભવી શકે છે, તેથી એવું પૂછેલ છે કે-કયા જીવનિકાય સર્વથી અતિશય રૂપે બાદરતર છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે छे-'गोयमा! वणस्सइकाए सव्व बायरे०' गोतमा वनश्यनिहाय र આ પચે જીવનિકામાં સર્વથી બાદર છે. અને બાદરતર છે. હવે વનસ્પતિ કાયને છોડીને ચાર જવનિકામાંથી કયા જીવનિકાય બાદરતર છે, તે જાણવા भाट गौतम स्वामी प्रभुन पूछे छे ४-'पुढवीकाइयस्म आउकाइयस्म वेउकाइयस्स वाउकाइयस्स०' सन् चियिs, Ali, यि म वायु.