________________
४०४
भगवतीसूत्र छाया-कियन्ति खलु भदन्त ! असुरकुमारभवनावासशतसहस्राणि प्रशं. तानि ? गौतम ! चतुःषष्टिः असुरकुमारभवनावासशतसहस्राणि 'प्रज्ञप्तानि । ते खल्ल भदन्त ! किं मयाः प्रज्ञमा ? गौतम ! सर्वरत्नमया अच्छाः श्लक्ष्णा: यावर प्रतिरूपाः तत्र खलु वयो जीवाः पुद्गलाश्व अवकामन्ति व्युत्क्रामन्ति च्यवन्ते उपपद्यन्ते, शाश्वताः खलु ते भवनावासा द्रव्यार्थतया, वर्णपर्यवैर्यावत् स्पर्शपर्यवैरशाश्वताः । एवं यावद स्तनितकुमारावासाः कियन्ति खलु भदन्त ! वानव्यन्तरभौमेयकनगरावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! असंख्येयानि वानव्यन्तरभौमेयकनगरावासशतसहस्राणि प्रज्ञप्तानि । ते ( भवनवासाः ) खलु भदन्त ! कि मयाः प्रज्ञप्ताः शेषं तदेव किंयन्ति खलु भदन्त ! ज्योतिष्कविमानावासशतसहस्राणि प्रज्ञप्तानि, गौतम ! असंख्येयानि ज्योतिष्क० विमानावासशत.' सहस्राणि प्रज्ञप्तानिः । ते खलु भदन्त ! किं मयाः प्रज्ञप्ताः गौतम ! सर्वस्फटिकमयाः अच्छा शेषं तदेव, सौधर्मे खलु भदन्त ! कल्पे कियन्ति विमानावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! द्वात्रिंशद्विमानावासशतसहस्राणि प्रज्ञप्तानि । ते खलु भदन्त ! किं मयाः प्रज्ञप्ता ? गौतम ! सर्वरत्नमया अच्छा शेषं तदेव . यावत् अनुत्तरविमानानि नवरं ज्ञातव्यानि यत्र यावन्ति भवनानि विमानानि वा तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० १॥ - टीका-'केवइया णं भंते' कियन्ति खल भदन्त ! 'असुरकुमारभवणावाससयसहस्सा पन्नता' अमुरकुमारभवनावासशतसहस्राणि मज्ञप्तानि हे भदन्त !
सातवें उद्देशे का प्रारंभ.. छट्टे उद्देशे में द्वीप और समुद्रों के विषय में कहा गया है, ये दीपादिक देवों के आवास होते हैं अतः देवावास के अधिकार को लेकर इस सप्तम उद्देशे में असुरकुमार आदिकों के आवासों की प्ररूपणा की जाती है इसी सम्बन्ध से इस सप्तम उद्देशा को प्रारम्भ किया जा रहा है। 'केवड्या णं भते! असुरकुमारभवणावाससयसहस्सा०' इत्यादि। .
સાતમા ઉદ્દેશાને પ્રારંભછઠ્ઠા ઉદ્દેશામાં દ્વીપ અને સમુદ્રોના વિષયમાં કથન કરવામાં આવ્યું છે. આ દ્વીપ વિગેરેમાં દેવને આવાસ છે જેથી દેવના આવાસના અધિકારથી ‘આ સાતમાં ઉદ્દેશામાં અસુરકુમાર વિગેરેના આવાસની પ્રરૂપણ કરવામાં આવશે
એ સંબને લઈને આ સાતમા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. તેનું " पासूत्र मा प्रभाये छे.
'केवइया णं भते! असुरकुमारभवणीवासयसहस्सा' त्यादि