________________
प्रमेयचन्द्रिका टीका श०१९ उ०८ सू०१ जीवनिवृत्तिनिरूपणम्
४३३
प्रज्ञप्ता, 'तं जहा' तद्यथा 'सच्चा मणनिव्वत्ती' सत्यामनोनिवृत्तिः, 'जाव असच्चा मोसमणनिव्यन्ती' असत्यामृषा मनोनिर्वृत्तिः, अत्र यावत्पदेन 'मोसामणनिव्वती, सच्चामोसा मणनिन्aत्ती' अनयोः संग्रहो भवति, तथा च सत्या मनोनिवृत्तिः मृषामनोनिवृत्तिः सत्यामृपामनोनिरृतिः असत्यामृषामनोनि तिरितिमेदेन चतस्रो मनोनिवृत्तयो भवन्तीति, एवं एगिदियविगलिंदियवज्जं जाव वैमाणियाण' एवम् एकेन्द्रिय विकलेन्द्रियवर्ज यावद्वैमानिकानाम् एकेन्द्रियविकलेन्द्रिययोर्मनसोऽभावेन मनोनित्यमावात शेषाणां वैमानिकान्तजीवानां मनसः सद्भावेन मनोनिवृत्तिर्भवतीति |६| 'कविह्ना णं संते' कतिविधा खलु भदन्त ! ' कसायं निव्वती पत्रचा' कषायनिर्वृत्तिः प्रज्ञता, गगवानाह - 'गोयमा' इत्यादि. 'गोयमा ' हे गौतम! 'चउन्दिद्दा कसायनिव्वती पद्मत्ता' चतुर्विधा कपायनिवृत्तिः प्रज्ञप्ता 'वं जहा ' तद्यथा 'कोहकसायनिव्वत्ती' क्रोधकपायनिर्वृत्तिः 'जाव लोभकसाय 'सच्चा मनवत्ती ०' सत्या मनोनिवृति असल्या मनोनिवृत्ति, सत्यासत्यामनोनिवृत्ति और अनुभयमनोनिवृत्ति यह चार प्रकार की मनोनिवृत्त एकेन्द्रिय और विकलेन्द्रिय जीवों के सिवाय शेष वैमानिकान्त जीवों को होती है । इन दोनों के छोडने का कारण उनको मन नहीं होता है यह मनोनिवृति जिन जीवों के मन होता है उन्ही को होती मन संज्ञी पञ्चेन्द्रिय जीवों के ही होता है अतः उन्हीं के इसकी निर्वृत्ति होती है 'कहविहा णं भते। कसायनिव्वन्ती पण्णत्ता' हे भदन्त ! कषायनिर्वृत्ति कितने प्रकार की कही गई है ? तो इस प्रश्न के उत्तर में प्रभु ने कहा- 'गोयमा ! चव्विहा०' हे गौतम | कपायनिवृत्ति हे गौतम! यार प्रहारनी मनोवृत्ति वास न्यावी हे 'तंजहा' ते या अभा छे. 'सच्चा मणनिव्वत्ती' सत्या मनोनिवृत्ति, असत्या मनोनिवृत्तिर, સત્યાસત્યા મનેાનિવૃત્તિક, અને અનુભય મનેનિવૃત્તિષ્ઠ આ ચારે પ્રકારની મનેાનિવૃત્તિ એકેન્દ્રિય જીવે અને વિકલેન્દ્રિય જીવાને છેડીને બાકીના વૈમાનિક સુધીના જીવાને હાય છે. એકેન્દ્રિય અને વિકલેન્દ્રિય એ. અન્નેને છેડવાનું કારણ તેઓને મન હાતુ નથી તેજ છે. આ મનેાનિવૃત્તિ જે જીવેાને મન હાય છે તેને જ કહી છે. અને સની પચેન્દ્રિય જીવેાને જ મન હૈાય છે. તેથી તેઓને આ મનેાનિવૃત્તિ હાય છે.
'कविहाणं भंते! कसायनिव्क्त्ती पन्नता' है लगवन् उषायनिर्वृत्ति उटसा अारनी वामां भावी छे ? मा प्रश्नना उत्तरमा अलु उडे छे है-गोयमा ! चव्हा०' ' હે ગૌતમ! કષાયનિવૃત્તિ ચાર પ્રકારની કહેવામાં આવી છે. તે
भ० ५५